पृष्ठम्:अद्भुतसागरः.djvu/९३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७४
अद्भुतसागरे

 सिन्धुतटवासिनामप्युदग्दिशं संश्रितानां च ॥
 भृगुतनये राहुगते दशार्णकाः कैकयाः सयौधेयाः ।
 आर्यावर्ताः शिवयः स्त्रीसचिवगणाश्च पीड्यन्ते ॥

बुधभार्गवयोगफलं बोद्धव्यम् । चन्द्रग्रहणे तद्योगासम्भवात् ।

 सौरे मरुभवपुष्करासौराष्ट्रिकधतवोऽर्वुदान्त्यजनाः ।
 गोमन्तपारियात्राश्रिताश्च नाशं व्रजन्त्याशु ॥

अथ ग्रहदृप्टिफलम् । वराहसंहितायाम् ।

 पश्यन् ग्रस्तौ[१] सोम्यो घृतमधुतैलक्ष्याय राज्ञां च ।

 यदा रविचन्द्रौ ग्रस्तै भवतस्तदा ग्रहौर्दर्शनादेतानि फलानि ईर्शनादेतानि फलानि भवन्तीति व्याख्येयन् । पश्यन्तीति यथासम्भवं सम्बन्धनीयम् । तत्र सोम्यश्चन्द्रं पश्यन्निति सम्बन्धः बुधस्यादित्यदर्शनासम्बन्धत्वादिति ।

 भौमः समरविमर्दं शिखिकोपं तस्करभयं च ।
 शुक्रः शस्यविमर्दं नानक्लेशं च जनयति धरित्र्याम् ॥
 रविजः करोत्यवृष्टिं दर्भिक्षं तस्करभयं च ।
यदशुभमवलोकनाभिरुक्तं ग्रहजनितं ग्रहणे प्रमोक्षणे वा ।
सुरपतिगरुणाऽवलोकितं तच्छममुपयाति जलैरिवाग्निरिद्धः ॥

अथ हीनातिरिक्तवेलफलम् । तत्र गर्गः ।

 वेलाहोने शस्त्रभयं गर्भाणां श्रवणं तथा ।
 अतिवेले फलानां त शस्यानां क्षयमादिशेत् ॥

वराहसंहितायां तु ।

 वेलाहीने पर्वणि गर्भविपत्तिश्च शस्त्रकोपश्च ।
 अतिवेले कुसुमफलक्षयो भयं शस्यनाशश्च ॥

काश्यपस्तु |

 अनागतमतीतं वा वेलाहीनाधिकं च यत् ।
 गर्भस्रावस्त्वनावृष्टिः फलं पुष्पं विनश्यति ॥


  1. ग्रस्तम् इति अ । न तत्र सूर्यचन्द्रयोः कश्चिद्विशेषोऽर्थोऽभिहितः ।