पृष्ठम्:अद्भुतसागरः.djvu/८५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६४
अद्भुतसागरे।

वराहसंहितायाम् ।

 पीडाकरं फाल्गुनमासिपर्व बङ्गाश्मकावन्तिकमेकलानाम् ।
 नृत्यज्ञशस्यप्रवराङ्गनानां धनुर्धरक्षत्रतपस्विनां च ॥

पराशरः ।

 नटनर्त्तक धनुर्धरशस्य विनाशाय चैत्रे ।

वृद्धगर्गस्तु ।

 पौर्णमास्यां यदा चैत्र्यां चन्द्रमा गृह्यते तदा ।
 शस्यानि च प्रणश्यन्ति क्षेमं च सह कारुभिः ॥
 लेखकाँश्चित्रशिल्पाँश्च सुमहानामयः स्पृशेत् ।

वराहसंहितायां तु ।

 चैत्रे तु चित्रकरलेखकगेयसक्तान्
  रूपोपजीविनिगमज्ञहिरण्यपण्यान् ।
 पौण्ड्रोड्रकंकयजनानथ वाऽश्मकाँश्च
  तापः स्पृशत्यभरपोऽत्र च चित्रवर्षी ॥

वृद्धगर्गः ।

 पौर्णमासीषु यत् सोमे फलमेतदुदाहृतम् ।
 एतदेव भवेदर्के त्वमावास्याफलं त्विति ॥

अथ राशिफलं वराहसंहितायाम् ।

पाञ्चालकलिङ्गशूरसेनाः काम्बोजौड्र किरातशस्त्रवार्त्ताः ।
जीवन्तितुयेहुताशवृत्त्या तं पीडामुपयान्तिमेषसंस्थे ॥
गोपाः पशवोऽथ गोमिनो मनुजा ये च महत्त्वमागताः ।
ते पीडामुपयान्ति भास्करे ग्रस्ते शीतकरेऽपि वा वृषे ॥
मिथुने प्रवराङ्गाना नृपा नृपमात्रा बलिनः कलाविदः
यमुनातटजाश्च बाह्लिका मत्स्याः सुह्मजनैः समन्विताः ॥
आभोरान् शवरान् सपह्लवान् मल्लान् मत्स्यकुरून् शकानपि