पृष्ठम्:अद्भुतसागरः.djvu/८४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६३
राहोरद्भुतावर्त्तः ।

पराशरः ।
 पौषे भयदुर्भिक्षब्रह्मक्षत्रोपरोधाय ।
वराहसंहितायां तु ।

पौषे द्विजक्षत्रजनोपरोधः ससैन्धवाख्याः कुकुरा विदेहाः ।
ध्वंसं व्रजन्त्यत्र च मन्दवृष्टिर्भयं च विन्द्यादसुभिक्षयुक्तम् ॥

वृद्धगर्गस्तु ।

 पौर्णमास्यां यदा पौष्यामुपरज्येत चन्द्रमाः ।
 कुरवश्च विदेहाश्च फलमश्नन्ति दारुणम् ॥
 मन्दा वृष्टिर्भवत्यत्र श्रेष्ठो वर्णो विनश्यति ।
 अनयान्मत्रिणश्चैव पोड्यन्ते नात्र संशयः ॥
 पित्तज्वरोऽपि भवति श्रेष्ठः पञ्चत्वमृच्छति ।
 महावला महाविद्याः पीडयन्ते पशुपवाहनाः॥
 कुक्षिरोगोऽतिसारश्च ज्वररोगश्च वर्धते ।

पराशरः ।
 माघे शस्त्रप्रकोपप्रावृड्वृद्धये बङ्गाङ्गानर्त्तवनकाशिदेशोत्सादनकृत्।
वराहसंहितायां तु ।

 माघं तु मातृपितृभक्तवशिष्टगोत्रात्
  स्वाध्यायधर्मनिरतान् करिणस्तुरङ्गात् ।
 बङ्गान् सकाशिमनुजाँश्च दुनोति राहु-
  र्वृष्टिं च कर्षकजनानुमतान् करोति ॥

पराशरः ।
 फाल्गुनेऽन्नसम्पच्च ।
वृद्धगर्गस्तु ।

 फाल्गुन्यां कुरवश्चैव स्त्रियश्च सुभगास्तथा ।
 दाक्षिणात्याश्च राजानः पीडयन्ते नात्र संशयः ॥