पृष्ठम्:अद्भुतसागरः.djvu/८२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६१
राहोरद्भुतावर्त्तः ।

वराहसंहितायाम् ।

 काश्मीरान् सपुलिन्दनीनयवनान् हन्यात् कुरुक्षेत्रजान्
  गान्धारानपि मध्यदेशसहितान् दृष्टो ग्रहः श्रावणे ।
 काम्बोजैकशफाँश्च शारदमपि त्यक्त्वा यथोक्तानिमा-
  नन्यत्र प्रचुरान्नवृष्टिमनुजैर्धात्रीं करोत्यावृताम् ॥

वृद्धगर्गः ।

 प्रौष्ठपदे गृहीते तु प्रावृड्भवति पुष्कला[१]
 क्षेमं तु बङ्गमगधकाश्मीरदरदान् प्रति ॥

पराशरस्तु ।

 भाद्रपदे मगधदरदकलिङ्गबङ्गानपास्य शस्यक्षेमाय च ।

वराहसंहितायाम् ।

 कलिङ्गबङ्गान् मगधान सुराष्ट्रान्
  म्लेच्छान् सुवीरान् दरदान् शकाँश्च ।
 स्त्रीणां च गर्भातसुरो निहन्ति
  सुभिक्षकृद्भाद्रपदेऽभ्युपेतः ॥

वृद्धगर्गः ।

 क्षेमं भवति शस्यं च गृहोतेऽश्वयुजि ग्रहे ।

पराशरस्तु ।

 अश्वग्रहणे सुभिक्षक्षेमायावन्तिवाह्लीकचीनकाम्बोजसैन्धवानामभावाय च ।
वराहसंहितायां तु ।

 काम्बोजचोनयवनान् सह शल्यकृद्भि-
  र्बाह्लीकसिन्धुतटवासिजनाँश्च हन्यात् ।
 आनर्त्तपौण्ड्रभिषजश्च तथा किरातान्
  दृष्टोऽसुरोऽश्वयुजि भूरिसुभिक्षकृच्च ॥


  1. निष्फला इति ख ।