पृष्ठम्:अद्भुतसागरः.djvu/७६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३७
चन्द्राद्भुतावर्त्तः ।

अथ धनुर्गार्गीये ।

 धनूरूपे चन्द्रमसि युद्धं सर्वत्र जायते ।
 ज्यायतस्तु जयस्तेषां पृष्ठतस्तु पराजयः ॥

ज्यौतिषपराशरवराहसंहिताद्वयेऽपि चैवम् ।
गर्गवृद्धगर्गौ ।

 उदये च यदा सोमो दृश्यो धनुरिवोदितः ।
 धनुर्धराणामुद्योगो जगतश्च पराभवः ॥
 क्षत्रिया क्षत्रियान् हन्ति वर्णाश्चैव तथाऽपरे ।
 ज्यायतश्च जयस्तेषा पृष्ठतश्च पराजयः ॥

भार्गवीचे तु ।

 लाक्षारुधिरवर्णाभो धनुःस्थायी यदा भवेत् ।
 संग्रामं योजयेत् सोमो लोके च तुमुलं भयम् ॥

वराहसंहितायाम् ।

 धनुःस्थायी रूक्षो रुधिरसदृशः क्षुद्भयकरो
 बलोद्योगं चन्द्रः कथयति जयं ज्याऽस्य च यतः ।

अथावाङ्मुखम् । तत्र गर्गः ।

 अधोमुखं यदा शृङ्गं शशिनो दृश्यते तदा ।
 संस्थानवर्जितकरे गोघ्नं दुर्भिक्षदायकम् ॥

शृङ्गमित्येकवचन निर्देशादेकं शृङ्गम् ।
तथा च वराहसंहितायाम् ।

 अभ्युच्छ्रायादेकं शशिनो यद्यवाङ्मुखं भवेच्छृङ्गम् ।
 आवर्जितमित्यसुभिक्षकारि तद्गोधनस्यापि ॥

पराशरस्तु ।
 क्षुच्छस्त्रभयदोऽवाक्शिराः । एतत्संस्थानश्चन्द्र उत्तरोशृङ्गोन्नतोऽप्येतत् फलं करोति।