पृष्ठम्:अद्भुतसागरः.djvu/७५६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७५०
अद्भुतसागरे ।

 सप्ताहात् परिवेषेन्द्रचापसन्ध्याभ्रसूचीनाम् ॥
 शीतोष्णविपर्यासः फलपुष्पमकालजं दिशां दाहः ।
 स्थिरचरयोरन्यस्त्वं प्रसूतिविकृतिश्च षण्मासात् ॥
 अक्रियमाणककरणं भूकम्पोऽनुत्सुवो दुरिष्टं च ।
 शोषश्चाशोष्याणां स्रोतोऽन्यत्वं च वर्षार्धात् ॥
 स्तम्भकुशूलार्चानां जल्पितरुदितप्रकम्पितस्वेदाः ।
 मासत्रयेण कलहेन्द्रचापनिर्घातपाकाश्च ॥
 कीटाखुमक्षिकोरगबाहुल्यं मृगविहङ्गविरुतं च ।
 लोष्टस्य चाप्सु तरणं त्रिभिरेव विपच्यते मासैः ॥
 प्रसवः शुनामरण्ये वन्यानां ग्रामसम्प्रवेशश्च ।
 मधुनिलयतोरणेन्द्रध्वजाश्च वर्षात् समधिकाद्वा ॥
 गोमायुगृध्रसङ्घा दशाहिकाः सद्य एव तूर्यरवः ।
 आक्रुष्टं पक्षकलं वल्मीको विदरणं च भुवः ॥
 अहुताशप्रज्वलनं घृततैलवसादिवर्षणं चापि ।
 सद्यः परिपच्यन्ते मासेऽध्यर्धे च जनवादः ॥
 छत्रचितियूपहुतवहबीजानां सप्तभिर्भवति पक्षैः ।
 छत्त्रस्य तोरणस्य च केचिन्मासात् फलं प्राहुः ॥
 अत्यन्तविरुद्धानां स्नेहः शब्दश्च वियति भूतानाम् ।
 मार्जारनकुलयोर्मूषकेण सङ्गश्च मासेन
 गन्धर्वपुरं मासासवैकृत्यं हिरण्यविकृतिश्च ।
 ध्वजवेश्मपांशुधूमाकुला दिशश्चापि मासफलाः ॥
 नवकैकाष्टदशकैकषट्त्रिकत्रिकसङ्ख्यमासपाकानि ।
 नक्षत्राण्यश्विनिपूर्वकाणि सद्यःफला श्लेषा ॥