पृष्ठम्:अद्भुतसागरः.djvu/७५४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७४८
अद्भुतसागरे ।

 गृहीते राहुणा सोम उल्कापातो भवेद्यदि ॥
 षण्मासाभ्यन्तरे तत्र नगराद्भ्रश्यते नृपः ।
 चन्द्रः प्रतिमुखे तिष्ठन् सग्रहो यत्र दृश्यते ॥
 सर्वधान्यानि शुष्यन्ति जातं जातं विनश्यति ।
 कृत्वा शस्त्रं च रोगं च अनावृष्टिस्तथैव चेत् ॥
 उपद्रवश्च भूतानां भिन्ने सोमे प्रविशते ।

कस्य चित्[१]

 पक्षाद्विपाकः सूर्यस्य सोमस्य मासिकस्तथा ।
 धूमकेतोस्त्रिभिर्मासैर्विद्यात् पाकं न संशयः ॥
 भूमिकम्पोऽष्टमे मासि नौभेदः पच्यते त्रिभिः ।
 पक्षिकीटपतङ्गानां दशाहात् फलमादिशेत् ॥
 व्यभ्रे दृष्टे भवेन्मासैर्गन्धर्वनगरे त्रिभिः ।
 पुरचैत्यवृक्षभङ्गे फलं मासाद्विपच्यते ॥
 "ग्रहाणां परिवेषेषु त्रिरात्रात् फलमापतेत् ।
 घृततेलवसावर्षे सद्यः फलमुदाहरेत् ॥
 अनग्निज्वलने चैव कष्टं फलमुदाहृतम् ।
 अरिष्टं षट्सु मासेषु पच्यते हि फलं त्रिषु ॥
 हिरण्यविक्रियायां तु फलं मासाद्विपच्यते ।
 अचलानां च चलने षण्मासात् फलमादिशेत् ॥
 मूषिकाकीटसर्पाणां मक्षिकायास्तथैव च ।
 रात्राविन्द्रधनुर्दृष्ट्वा राष्ट्रे शीलविपर्ययः ॥
 कबन्धशीर्षयोः सूर्ये सप्ताहात् फलमादिशेत् ।


  1. अत्र नामानुल्लेखात् कस्य चिति ।