पृष्ठम्:अद्भुतसागरः.djvu/७५३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७४७
पाकसमयाद्भुतावर्त्तः ।

 व्यभ्रवृष्टिर्भवेन्मासाद्गन्धर्वनगराणि च ।
 पुरचैत्यादिभङ्गेषु फलं मासाद्विपच्यते ॥
 छत्रध्वजनिमित्तेषु रथतोरणवेश्मसु ।
 भूकम्पपांसुवर्षेषु अनभ्रस्तनितेषु च ॥
 ग्रहाणां परिवेषेषु त्रिरात्रफलमादिशेत् ।
 घृततैलवसावर्षे सद्यः फलमुदाहृतम् ॥
 अरिष्टं षट्सु मासेषु पच्यते कलहं त्रिषु ।
 हिरण्यविक्रियायां तु फलं मासाद्विपच्यते ॥
 अथो कलिविपर्यास उत्सवक्रियया सह ।
 अचलानां च चलने षण्मासात फलमादिशेत ॥
 मूषिकाकीटसर्पाणां मक्षिकानां तथैव च ।
 दर्शने त्वतिमात्रेषु फलं त्रैमासिकं भवेत् ॥
 रात्राविन्द्रधनुर्दृष्ट्वा राज्ञः शीलविपर्ययम् ।
 कबन्धकीलयोः सूर्ये सप्ताहात् फलमादित् ॥
 वानराणां नराणां च तथैव गजवाजिनाम् ।
 नानावादित्रशब्दानां फलं मासाद्विपश्यते ॥
 गृध्रगोमायुसङ्घानां फलं मासाद्विपच्यते ।
 विडालनकुलानां च वराहव्याघ्रयोस्तथा ॥ .
 श्रुत्वाऽन्तरिक्षे शब्दाँस्तु फलं मासाद्विपच्यते ।
 सग्रहो यस्य नक्षत्रे चन्द्रमाः परिपच्यते ॥
 पीड्यते तत्र नृपतिः शस्त्रत्रासश्च जायते ।
 सग्रहो यस्य नक्षत्रे सौमो ग्रस्येत राहुणा ॥
 सराष्ट्रः सपुरो राजा क्षिप्रमेव विनश्यति ।