पृष्ठम्:अद्भुतसागरः.djvu/७५२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७४३
अद्भुतसागरे ।

 द्वारभेदादिवस्तूनामिन्द्रध्वजविचेष्टितम् ।
 मासे सार्धतृतीयेषु त्रिषु वाऽथ विपच्यते ॥
 अधर्मस्यातिवृद्धिस्तु त्रिभिर्वर्षेर्विपच्यते ।
 अनुक्तेष्वपि चान्येषु फलं संवत्सरात् परम् ॥
 दिव्यान्तरिक्षभौमानामुत्पातानां समुद्भवे ।
 विना शान्तिफलं तेषां पाककाले निवर्त्तते ॥
 पुरपौरनृपाचार्यकोषवाहनमन्त्रिणाम् ।
 युगपत् स्याद्विनाशाय संचयस्तु त्रिमासिकः ॥
 दिव्यान्तरिक्षक्षितिजा उत्पाताः समुपस्थिताः ।
 सप्तरात्रान्तरे दृष्ट्वा विद्याभिश्नोपशाम्यति ॥

गार्गीये ।

 पक्षाद्विपाकः सूर्यस्य पाकः सोमस्य मासिकः ।
 मासद्वयात् स्मृतो राहोर्विपाको नात्र संशयः ॥
 अथ चेदयनं कुर्यादष्टमासेषु पच्यते ।
 त्रिभिर्मासैस्तु भौमस्य षण्मासं बुधगोष्पतौ ॥
 षण्मासिकस्त्वौशनसो सौरीयस्त्वथ पञ्चभिः ।
 त्रिभिर्मासैर्विपाकस्तु नियतं धूमकेतवे ॥
 श्वेतस्य सप्तरात्रेण बुधे यावत् त दर्शनम् ।
 संवत्सरविपाकस्तु ज्ञेयौ सूर्यबृहस्पतेः ॥
 त्रिभिर्मासैस्तु भौमस्य उल्कापातस्य मासिकः ।
 अष्टाभिर्भूमिकम्पस्तु निर्घातः पच्यते त्रिभिः ॥
 अनार्त्तवं पुष्पफलं षड्भिमासैर्विपच्यते ।
 पक्षिकीटपतङ्गानां दशाहात् फलमारिशेत् ॥