पृष्ठम्:अद्भुतसागरः.djvu/७५१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७४५
पाकसमयाद्भुतावर्त्तः ।

 अग्निजाः सप्तरात्रेण मासेनोल्का विपच्यते ॥
 पुरचैत्यादिभङ्गेषु पुरःसंक्रमणेषु च ।
 नरेन्द्रध्वजभङ्गे च फलं मासाद्विपच्यते ॥
 पुरोत्सवादिवासानामकालकरणेषु च ।
 शान्तिस्वस्त्ययनानां च पाकः पाण्मासिको भवेत् ॥
 अरिष्टः पच्यते षट्सु मासेषु कलहस्त्रिषु ।
 अतिहर्षोऽतिशोकश्च सद्य एव विपच्यते ॥
 कीटमूषकसर्पाणां मक्षिकादिषु यत् फलम् ।
 पच्यते तद्द्विमासेन मधु सप्तसु पच्यते ॥
 हयानां हस्तिनां चैव शकुनानां शुनामथ ।
 सद्यस्त्र्यहाद्वा नियतमुलूकस्य द्विपाक्षिकम् ॥
 धूमः संवत्सरे पर्णे तद्ददर्चाविकारजम्
 मासात्फलति नादेयं गर्भाणां विकृतं त्रिभिः ॥
 विदेहवाक् संश्रवणं दर्शनं यक्षरक्षसाम् ।
 पशूनां विकृतं यच्च षष्ठे मासि विपच्यते ॥
 मांसतैलविकारेषु देहाङ्गस्पन्दनेषु च ।
 वस्त्रयानविकारेषु फलं स्यात् सप्तमेऽहनि ॥
 चित्रकर्माणि मासाभ्यां शयनं षष्ठमासिकम् ।
 वल्मीके षट्सु मासेषु क्षये वृद्धौ तथा त्रिषु ॥
 यूपोछ्रायावभङ्गेषु यज्ञकर्मणि वैकृते ।
 सोमाध्वर्युविकारेषु विकाराः सप्त मासिकाः ॥
 तरुबीजविकारेषु राज्ञः शस्त्रावभञ्जने ।
 पद्मोत्पलफलादीनां फलं षाण्मासिकं भवेत् ॥