पृष्ठम्:अद्भुतसागरः.djvu/७५०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७४४
अद्भुतसागरे।

 दिव्यस्त्रीभूतगन्धर्वविमानाद्भुतदर्शनम् ।
 ग्रहनक्षत्रताराणां दर्शनं च दिवाऽम्बरे ॥
 गीतवादित्रनिर्घोषो वनपर्वतसानुषु ।
 शस्यवृद्धी रसोत्पत्तिः शरत्काले शुभाः स्मृताः ॥
 शीतानिलतुषारत्वं नर्दनं मृगपक्षिणाम् ।
 रक्षोयक्षादिसत्त्वानां दर्शनं वागमानुषी ।
 दिशो धूमान्धकाराश्च सनभोवनपर्वताः ।
 उच्चैः सूर्योदयास्तौ च हेमन्ते शोभनाः स्मृताः ॥
 हिमपातानिलोत्पातविरूपाद्भुतदर्शनम् ।
 कृष्णाञ्जनाभमाकाशं तारोल्कापातपिञ्जरम् ॥
 चित्रगर्भोद्भवः स्त्रीषु गोजाश्वमृगपक्षिषु ।
 पत्राङ्गुरलतानां च विकाराः शिशिरे शुभाः"[१]

मयूरचित्रे ।

 परिवेषः शक्रधनुर्भूकम्पः प्रतिसूर्यकः ।
 वर्षासु वर्षदा ज्ञेया अन्यत्रोरुभयावहाः ॥

इति श्रीमहाराजाधिराजनिःशङ्कशङ्करश्रीमद्वल्लालसेनदेवविरचितेऽद्भुतसागरेऽविरुद्धाद्भुतावर्त्तः ।

अथ पाकसमयाद्भुतावर्त्तः ।

तत्र पराशरः ।

 तत्रोत्पातफलं दिव्यं पूर्णे वर्षे विपच्यते ।
 आन्तरिक्षं तथा भौमं मासैः षड् भिस्तु भर्त्तृषु ॥
 निर्घातस्तु त्रिभिर्मासैः गन्धर्वनगराणि च ।


  1. मत्स्यपुराणे २२९ अ. १३-२५ श्लो. ।