पृष्ठम्:अद्भुतसागरः.djvu/७४७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७४१
सद्यीवर्षनिमित्ताद्भुतावर्त्तः ।

 मयूरशुकचाषचातकसमानवर्णा यदा
  जपाकुसुमपङ्कजद्युतिमुषश्च सन्ध्याघनाः ।
 जलोर्मिनगनक्रकच्छपवराहमीनोपमाः
  "प्रभूतपुरसंचया न तु चिरेण यच्छन्त्यपः ॥

 पर्यन्तेषु सुधाशशाङ्कधवला मध्येऽञ्जनालित्विषः
  स्निग्धा नैकपुटाः क्षरजलकणाः सोपानविच्छेदिनः ।
 माहेन्द्रीप्रभवाः प्रयान्त्यपरतः प्राक् चाम्बुपाशोद्भवा
  एते वारिमुत्रस्त्यजन्ति न चिरादम्भः प्रभूतं भुवि ॥

तथा च वटकणिकायामध्येतौ श्लोकौ ।

शक्रचापपरिघप्रतिसूर्या रोहितोऽथ तडितः परिवेषः ।
उद्गमास्तसमये यदि भानोरादिशेत् प्रचुरमम्बु तदाऽऽशु ॥

 यदि तित्तिरपत्रनिभं गगनं
  मुद्रिताः प्रवदन्ति च पक्षिगणाः ।
 उदयास्तमये सवितुर्द्युनिशं
  त्वचिरेण घना विसृजन्ति जलम् ॥

श्लोकोऽयमुत्पलेन व्याख्यातः ।

यद्यमोघकिरणाः सहस्रगोरस्तभूधरकरा इवोच्छ्रिताः ।
भूसमं च रसते यदाऽम्बुदस्तन्महद्भवति वृष्टिलक्षणम् ॥
प्रावृषि शीतकरो भृगुपुत्रात् सप्तमराशिगतः शुभदृष्टः ।
सूर्यसुतान्नबपञ्चमगो वा सप्तमगश्च जलागमनाय ॥
प्रायो ग्रहाणामुदयास्तकाले समागमे मण्डलसंक्रमे च
पक्षक्षये तीक्ष्णकरायनान्ते वृष्टिर्गतेऽर्के नियमेन चार्द्राम् ॥
समागमे पतति जलं ज्ञशुक्रयोर्ज्ञजीवयोर्गुरुसितयोश्च सङ्गमे ।