पृष्ठम्:अद्भुतसागरः.djvu/७४६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७४०
अद्भुतसागरे ।

 कालीकपोलतलतालफलालिताल-
  वेलातमालदलकज्जलतालभासाः ।
 ये नीरदाः करिकराभरुचो विलम्बात् ते
  तत्क्षणात् क्षितितले कमलं क्षरन्ति" ॥

श्लोकद्वयमिदमुत्पलेन व्याख्यातम्[१]

तरुशिखरोपगताः कृकलासा गगनतलस्थितदृष्टिनिपाताः ।
यदि च गवां रविवीक्षणमूर्ध्वं निपतति वारि तदा न चिरेण ॥
नेच्छन्ति विनिर्गमं गृहाद्धुन्वन्ति श्रवणान् खुरानपि ।
पशवः पशुवच्च कुक्कुरा यद्यम्भः पततीति निर्दिशेत् ॥

 यदा स्थिता गृहपटलंषु कुवकुरा
  रुवन्ति वा यदि विततं वियन्मुखाः ।
 दिवा तडिद्यदि च पिनाकिदिग्भवा-
  स्तदा मही भवति समाऽतिवारिणा ॥
 शुककपोतविलोचनसन्निभो
  मधुनिभोऽथ यदा हिमदीधितिः ।
 प्रतिशशी च यदा दिवि राजते
  पतति वारि तदा न चिरेण च ॥

 स्तनितं निशि विद्युतो दिवा रुधिरतिभा यदि दण्डवत् स्थिताः ।
 पवनः पुरतश्च शीतलो यदि सलिलस्य तदाऽऽगमो भवेत् ॥
वल्लीनां गगनतलोन्मुखाः प्रवालाः स्नायन्ते यदि जलपांशुभिर्विहङ्गाः ।
सेवन्ते यदि च सरीसृपास्तृणाग्राण्यासन्नो भवति तदा जलस्य पातः ॥
 सितसितान्तघनावरणं रवेर्भवति वृष्टिकरं यदि सव्यतः ।
 यदि न वारणगुल्मनिभैर्घनैर्दिवसभर्त्तुरदीपितदिग्भवैः ॥


  1. इदम् अ. पुस्तके नोपलभ्यते ।