पृष्ठम्:अद्भुतसागरः.djvu/७४५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७३९
सद्योवर्षनिमित्ताद्भुतावर्त्तः ।

बृहत्संहितायाम् ।

 उदयशिखरिसंस्थो दुर्निरीक्ष्योऽथ दीप्त्या-
  ऽद्भुतकनकनिकाशः स्निग्धवैडूर्यकान्तिः ।
 तदहनि कुरुतेऽम्भस्तोयकाले विवस्वान्
  प्रतपति यदि चोच्चैः खं गतोऽतीव तीक्ष्णम् ॥

तथा ।

विगतघने वा विग्रति विवस्वानमृदुमयूखः सलिलकृदेव ।
सर इव फुल्लं निशि कुमुदाढ्यं खमुडुविशुद्धं यदि च सुवृष्ट्यै ॥

 विरसमुदकं गोमूत्राभं वियद्विमला दिशो
  लवणविकृतिः काकाण्डाभं यदा च भवेन्नभः ।
 पवनविगमः पोप्लूयन्ते झषाः स्थलगामिनो
  रसनमसकृन्मण्डूकानां जलागमहेतवः ॥
 मार्जारा भृशमवनिं नखैर्लिखन्तो
  लोहानां मलनिचयः सविस्रगन्धः ।
 रथ्यायां शिशुरचिताश्च सेतुबन्धाः
  संप्राप्तं जलमचिरान्निवेदयन्ति ॥

गिरयोऽञ्जनचूर्णसन्निभा यदि वा वाष्पनिरुद्धकन्दराः ।
कृकवाकुविलोचनोपमाः परिवेषाः शशिनश्च वृष्टिदाः ॥
विनोपघातेन पिपीलिकानामण्डोपसंक्रान्तिरहिव्यवायः ।
द्रुमाधिरोहश्च भुजङ्गमानां वृष्टेर्निमित्तानि गवां प्लुतं च ॥

 “भेकाः शिरांसि दधति स्फुटपुण्डरीक-
  मालाप्रभान्यविरलं स्फुटमुद्गिरन्ति ।
 तेभ्योऽम्भसां भुवि पतन्ति मृणालजाल-
  नीहारहारहरहाससिताः प्रवाहाः ॥