पृष्ठम्:अद्भुतसागरः.djvu/७४३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७३७।
सद्योवर्षनिमित्ताद्भुतावर्त्तः ।

 एतद्दृष्ट्वा महद्रूपमादित्ये समुपस्थितम् ।
 विस्पष्टज्योतिषं दृष्ट्वा सद्योवर्षस्य लक्षणम् ॥

पराशरः ।

 'सद्योवर्षलिङ्गानि भवन्ति तद्यथा लवणं प्रस्विद्यते आदित्यस्तीव्रतरं तपति अण्डानि पिपीलिकाः संचारयन्ति शस्त्रादर्शतलेपष्वकस्मान्मला लिप्यन्ति प्रशान्तमेव मारुते नभस्युदयन्तमविच्छिन्नमूलो महामेघः सूर्यमावृणोति । नीलश्वेताग्रैर्द्वित्रिचतुष्पञ्चमण्डलाद्यैः परिवेष्टौ चन्द्रार्कौ परिविष्येते । द्वहमेकमण्डलेन सचन्द्रग्रहनक्षत्रनभसः प्रत्यन्तपरिवेषणम् । अप्सु वैरस्यं शीतोष्णता च प्रादुर्भवति । उष्ट्राः स्वेदसम्भिन्नं मूत्रपुरीषमुत्सृजन्ति । गावश्च घोरमुच्चैर्नदन्त्यश्चरणानास्फोटयन्ति । अधोमुखांशुर्दिवाऽऽदित्यो लक्ष्यते । मेघार्करश्मिप्रतिसूर्यकाश्चास्योत्तरतः सन्ध्ययोः प्रादुर्भवन्ति । प्रतिमुखं चास्योल्काः स्निग्धा नीला नीचैः प्रपतन्त्यरुणा दिक्चारिणश्च शंकुनयः पांशुष्वप्सु वा स्नानं कुर्वन्ति । गोमायुश्चोष्णं पांशुं नोचैरुद्धहति । सशीकराच शीतवाताः परिपतन्ति । मत्स्यैरावतेन्द्रधनूंषि प्रत्यक् पूर्वाह्णे द्विगुणानि त्रिगुणानि चोत्पतन्ति ।सिकतापांशुकूटवल्मोकाग्राण्यजैण्डककीटपिपीलिकाः समारोहन्ति । क्षीरवृक्षाणां च स्नेहा भवन्ति। श्वशृगाललोमशोलूकमार्जाराश्चोच्चैर्विनदन्ति । रवोत्तराश्च मृगाः । सूर्यश्चापसव्यं गच्छति। एतानि वर्षनिमित्तानि वारुणसार्पमाहेन्द्रेषु वार्षिकेषु नक्षत्रेषु तथा मासपक्षर्त्त्वयनदिवससन्धिष्वष्टम्यां ग्रहेष्वमर्दितेषु वर्षासु वाप्यवश्यं फलप्रदानि भवन्ति । तत् संवत्सरमत्सरास्तु यदभ्रचन्द्रग्रहनक्षत्रमृगपक्षिणां वर्षनिमित्तं तन्मासान्तरान्महाभयं जनयतीति ग्लपितं सुतरामपि चात्रोदाहरन्ति ।