पृष्ठम्:अद्भुतसागरः.djvu/७४१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७३५
अद्भुतशान्त्यद्भुतावर्त्तः ।

 पिशाचादिभये प्राप्ते शान्तिस्तु नैर्ऋती स्मृता ।
 अपमृत्युभये जाते दुःस्वप्ने च तथा द्विज ॥
 याम्यां तु कारयेच्छान्तिं प्राप्ते तु मरके तथा ।
 धननाशे च राजेन्द्र कौवेरी शान्तिरिष्यते ॥
 वृक्षाणां च तथाऽर्थानां वैकृत्ये समुपस्थिते ।
 भूमिकामस्तथा शान्ति पार्थिवीं च प्रयोजयेत् ॥
 प्रथमे दिनयामे च रात्रौ च मनुजेश्वर ।
 हस्ते स्वातौ न चित्रायामादित्ये चाश्विने तथा ॥
 आर्यम्णे सौम्य जातेषु वायव्यां त्वद्भुतेषु च ।
 द्वितीये दिनयामे च रात्रौ च रविनन्दन ॥
 पुष्याग्नेयविशाखासु पित्र्याजभरणीषु च ।
 उत्पाता ये तथा भाग्ये चाग्निपातेषु कारयेत् ॥
 तृतीये दिनयामे च रात्रौ च रविनन्दन।
 रोहिण्यां वैष्णवे ब्राह्मे वासवे वैश्वदेवते ॥
 ज्येष्ठायां च तथा मैत्र्ये ये भवन्त्यद्भुताः क्व चित् ।
 चतुर्थे दिनयामे च रात्रौ वा रविनन्दन ॥
 सार्पे पौष्णे तथाऽद्रयामा हिर्बुध्न्ये च दारुणे ।
 मूले वरुणदेवत्ये ये भवन्त्यद्भुतास्तथा ॥
 वारुणी तेषु कर्त्तव्या महाशान्तिर्महीक्षिता ।
 भिन्नमण्डल[१] वेलासु ये भवन्त्यद्भुताः क चित् ॥
 तेषु शान्तिद्वयं कार्यं निमित्ते सति नान्यथा ।


  1. मित्रमण्डल-इति मुद्रितमत्स्यपुराणधृतः पाठः।