पृष्ठम्:अद्भुतसागरः.djvu/७२८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७२२
अद्भुतसागरे

 अमानुषान् वा मण्डूकान् सर्पान् प्रसुवते स्त्रियः ॥
 बार्हस्पत्याद्भुतं चैतत् तेन वारेण वा पुनः ।
 तत्सूक्तेन च यज्ञाङ्गैर्जुहुयादृषिवृत्तिना ॥
 वस्त्रं सुवर्णं धेनुं च दद्याद्विप्राय दक्षिणाम् ।
 सर्वे पापाः प्रणश्यन्ति ततः संपद्यते शुभम् ॥
 रथेन्द्रध्वजवैकृत्ये भङ्गे प्रपतनेऽपि वा ।
 कूपस्योद्गिरणे वाऽपि गर्जने शोषणेऽपि वा ॥
 स्वयं चैवोत्थिताः कुम्भा धूमायन्ते ज्वलन्ति च ।
 शुक्लपक्षे चोदयते भार्गवोऽस्तमितोऽथ वा ॥
 शुक्राद्भुतं विजानीयात् तेन वारेण वा पुनः ।
 जुहुयात् प्लक्षसमिधः पूर्वोक्तविधया बुधः ॥
 वस्त्रं सुवर्णं धेनुं च दद्याद्विप्राय दक्षिणाम् ।
 सर्वे पापाः प्रणश्यन्ति ततः संपद्यते शुभम् ॥
 मृगगोधावरहाश्च व्याघ्रा ऋक्षा वृकास्तथा ।
 गजा गवयमहिषा ये चान्ये वनचारिणः ॥
 द्वारे प्रविष्टा निष्क्रामन्त्यद्भुतं सुमहाभयम् ।
 देवतार्चाविकारेषु शून्यगेहोत्थितं वचः ॥
 शनैश्चराद्भुतं चैव तेन वारेण वा पुनः ।
 पूर्वोक्तेन विधानेन समिधोऽश्वत्थजा घृतम् ॥
 हव्या मन्त्रैः सुवर्णं च वस्त्रं दद्याच्च दक्षिणाम् ।
 सर्वे पापाः प्रणश्यन्ति ततः संपद्यते शुभम् ॥
 चण्डवाता भूमिकम्पा निर्घाताः पांसुवृष्टयः ।
 शक्रस्तु पतते भूमौ रात्राविन्द्रधनुस्तथा ॥