पृष्ठम्:अद्भुतसागरः.djvu/७२७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७२१
मिश्रकाद्भुतावर्त्तः ।

 चन्द्राद्भुतं विजानीयात् स्ववारेण प्रपूजयेत् ।
 पूर्वोक्तेन विधानेन पलाशसमिधो घृतम् ॥
 धेनुं सुवर्णं वस्त्रं च दद्याद्विप्राय दक्षिणाम् ।
 सर्वे पापाः प्रणश्यन्ति ततः संपद्यते शुभम् ॥
 व्रीहीणां तण्डुलाश्चैव स्फुटन्ति चोत्पतन्ति च ।
 अनग्नेर्ज्वलनं चैव गृहे रूढ़ोपसर्पते ॥
 मासाष्टप्रसवे स्त्रीणामद्भुतं भौमजं स्मृतम् ।
 पूर्वोक्तमन्त्रसूक्ताभ्यां मधूकसमिधो घृतम् ॥
 अनडुत्कनकं वस्त्रं दद्याद्विप्राय दक्षिणाम् ।
 सर्वे पापाः प्रणश्यन्ति ततः संपद्यते शुभम् ॥
 स्त्रीगर्भपतने वाऽपि महिषीमानुषीगवाम् ।
 यमलानि प्रसूयन्ते सिंहादित्येऽप्यथापि गौः ॥
 शरीरं स्फुरते वाममकस्माजायते कृशः ।
 अजा गौर्महिषी मेषी अधेनुः स्रवते पयः ॥
 आत्मनैवात्मनि पिबेद्गौः स्वभावाच्च तृप्यति ।
 महिष्यां शुक्लवत्साश्च जायन्ते ये विवर्णकाः ॥
 बुधाद्भुतं विजानीयात् स्ववारेण प्रपूजयेत् ।
 दर्शोऽस्य दर्शीति वदन् पूर्वोक्तविधया बुधः ॥
 गावो वस्त्रं सुवर्णं च दद्याद्विप्राय दक्षिणाम् ।
 सर्वे पापाः प्रणश्यन्ति ततः संपद्यते शुभम् ॥
 रुधिरं पतते भूमौ वत्स आरोहते गृहम् ।
 गौर्वोपस्करते यत्र नर्दते स्फुटतेऽथ वा ॥
 दिवा वृक्षाश्च हन्यन्ते रात्रौ हन्ति गृहं तथा ।