पृष्ठम्:अद्भुतसागरः.djvu/७२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३३
चन्द्राद्भुतावर्त्तः ।

वृद्धगर्गः ।

 नीले श्यामे च शशिनि रुक्षे धूमतमोवृते ।
 अनावृष्टिभयं रोगानग्निवातं विनिर्दिशेत् ।।
 पिण्डितस्तस्कराकर्षी [१]रसोऽन्नार्घकरो भवेत् ।

पिण्डितो घनः ।
अथोच्चनीचस्थानोदितचन्द्रफलम् । तत्र वृद्धगर्गः ।

 उच्चैः सुभिक्षं नीचैस्तु सोमे दुर्भिक्षलक्षणम् ।

अथ प्रथमोदितचन्द्रस्य नीलमेघाद्यावरणफलम् । तत्र वृद्धगर्गः ।

 यदा सोमः प्रतिपदि नीलैराच्छाद्यते धनैः ।
 "अन्यर्त्तुकाले यात्रायां मरणं तत्र निर्दिशेत् ॥

अन्यर्त्तुकाल इति प्रावृट्कालादन्यत्रेति ।
तथा ।

 यदा सोमः प्रतिपदि रजसा तमसाऽथ वा ।
 आवृतः प्रतिदृश्येत भयं तत्र समादिशेत् ॥

प्रतिपद्ग्रहणं प्रथमदर्शनोपलक्षणम् ।
इति चन्द्र कुष्ठादिशरोरलक्षणम् ।
अथ गणितागतप्रमाणादधिकन्यूनप्रमाणफलम् । वराहसंहितायाम् ।

 ज्ञेयो विशालमूर्त्तिर्नरपतिलक्ष्मीविवृद्धये चन्द्रः ।

वृद्धगर्गः ।

 विशालः श्रीकरो भूमेः राज्ञश्चैव जयावहः ।
 सुवृष्टिः सुषमा चैव ब्रह्मवृद्धिस्तथोत्तरा ॥

विशाल: प्रस्तारायामाभ्यो बृहत्प्रमाणः ।
वराहसंहितायाम् ।

 स्थूलः सुभिक्षकारी प्रियधान्यकरस्तु तनुमूर्त्तिः ।
 स्वल्पो दुर्भिक्षकरो महान् सुभिक्षावहः प्रोक्तः ॥

प्रियधान्यकर इति महार्घकर ।


  1. रसनाक्षकरः इति अ.।