पृष्ठम्:अद्भुतसागरः.djvu/७१९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७१३
मिश्रकाद्भुतावर्त्तः ।

 प्रतिमा यत्र तत्रापि परचक्रागमो भवेत् ।
 राजामात्यजनच्छेदः शान्तिः पैतामही तथा ॥
 औदम्बराणां समिधां सहस्रं जुहुयाच्छुचिः ।
 अष्टोत्तरमुपोष्यैव त्रिरात्रं तु स मन्त्रवित् ॥
 ऐन्द्री रौद्रैश्च मन्त्रैश्च सोपहारैः समन्ततः ।
 देवालयेषु तूर्येण गन्धमाल्यादिभिस्तथा ॥
 स्वस्तिवाच्यं द्विजान् कृत्वा गोसहस्रं प्रदापयेत् ।

बार्हस्पत्ये ।

 रुवन्तश्च विपर्यस्ता भयस्यैव निदर्शनम् ।

पराशरः ।

 अतिमात्रशीतोष्णविपर्ययो महते भयाय ।

तथा च मत्स्यपुराणे ।

 “शीतोष्णताविपर्यासमतीव रिपुजं भयम्" [१]

द्रव्येष्वप्युष्णशीतविपर्यासे एतदेव फलम् ।
बार्हस्पत्ये ।

 यदा शीते भवेदुष्णमुष्णं शीतमतीव च ।
 अनारोग्यभयं चैव प्रजानामभिनिर्दिशेत् ॥

ओशनसे ।

 यदा शीतं भवेदुष्णमुष्णं शीतमतीव च ।
 परतो नवमान्मासाद्विद्याद्देशेषु च वै भयम् ॥

वराहसंहितायां तु ।

 शीतोष्णविपर्यासे ऋतुषु न सम्यक् वृतेषु कुसुमेषु ।
 षण्मासाद्राष्ट्रभयं रोगभयं देवजनितं च ॥

बार्हस्पत्ये ।

 आनर्त्तवं पुष्पफलमकाले दुर्दिनं महत् ।
 सधूमाश्र दिशो यत्र विद्याद्भयमुपस्थितम् ॥


  1. २३३ अ. २ श्लो. ।