पृष्ठम्:अद्भुतसागरः.djvu/७२०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७१४
अद्भुतसागरे

अत्र मत्स्यपुराणे ।

 सूर्येन्दुपर्यन्यसमीरणानाम्-[१] इत्यादिका वृष्ट्यद्भुतावर्त्ते लिखिता शान्तिर्विहिता ।
मयूरचित्रे ।

 ऋतूनां च विपर्यासे रौद्रीं शान्तिं समाचरेत् ।
 रुद्रः संपूजितः सम्यग्जगतः शुभकृद्भवेत् ॥

आषाढमासिकरोहिणीचन्द्रयोगे वराहसंहितायाम् ।

प्राजेशमाषाढतमिश्रपक्षे क्षपाकरेणोपगतं समीक्ष्य ।
वक्तव्यमिष्टं जगतोऽशुभं वा शास्त्रोपदेशाग्रहचिन्तकेन ॥

वटकणिकायाम् ।

 आषाढबहुलपक्षे शिशिरकरो रोहिणीसमायुक्तः ।
 यदि तपति गगनममलं प्रसन्नतापः सहस्रांशुः ॥
 सलिलगुरुभारजलधरतडिल्लतालोलरञ्जितदिगन्तः ।
 अतिवहलवालचातकजलदैश्च विमिश्रमाकाशम्[२]
 क्षितितनयरविजरहितः स्फटिकनिभचन्द्रमा निरुत्पातः ।
 मरुतश्च पूर्वपूर्वोत्तरोत्तराः शान्तमृगविहगाः ॥

पराशरः ।
 रोहिणीयोगे पुनः प्रदक्षिणो मृदुर्मारुतः स्नेहवन्ति चाभ्राणि विद्युच्छक्रचापालङ्कृतानि स्वादुसुरभिविमलशिशिरतावृद्धिश्चान्भसां वृष्टिक्षेमसुभिक्षाय । यावन्तो दिवसान् निमित्तप्रादुर्भावानुबन्धस्तावर्षाणि समिक्षक्षेमम् । आसप्तरात्राद्विलवासिनां विलेभ्यो निष्क्रामणं स्त्रीपुरुषबालानां प्रमोदः पक्षिणां पुष्कललक्ष्मीक्षीरवृक्षसेचनम् ।तरूणामच्छिद्रस्निग्धपत्रता पुरपौरहिता सूर्याचन्द्रमसोः परिवेषणं तद्विपत्तये ।


  1. द्रष्टव्याऽस्यैव ग्रन्थस्य ३८१ पृ. १० पं. ।
  2. अमितमलमेकचातकादम्बविमिश्रमाकाशम् । इति अ. प. पा ।