पृष्ठम्:अद्भुतसागरः.djvu/७१८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७१२
अद्भुतसागरे

 उल्काः पेतुश्च सर्वत्र भूमिरल्पसुराऽभवत् ॥
 ग्रहाणामभवयुद्धं विमानानि च पेतिरे ।

भागवते जगदुद्वेजकहिरण्याक्षकशिपूत्पत्तौ ।

 "सहाचला भुवश्चेलुः दिशः सर्वाः प्रजज्वलुः ।
 सोल्काश्चाशनयः पेतुः केतवश्चार्त्तिहेतवः"[१]

लिङ्गपुराणे दक्षपराभवनिमित्तम् ।

 पर्वताश्च व्यशीर्यन्त चकम्पे च वसुन्धरा ।
 मरुतश्चाप्यघूर्णन्त चक्षुभे मकरालयः ॥
 अग्नयो नैव दीप्ताश्च नैव दीप्यति भास्करः ।
 ग्रहाश्च न प्रकाशन्ते देवान् वाधन्ति दानवाः ॥

 अत्रानुक्तविशेषशान्तिषु मिश्रोत्पातेषु प्रभूतकान्नगोमहीदानादिका सामान्यशान्तिरौत्पातिकफलगुरुलाघवमवगम्य कर्त्तव्या ।
मयूरचित्र ।

 लोहितं कपिलं पीतं जलं यत्र विलोक्यते ।
 गन्धर्वनगरं वाऽपि रक्तं वा यदि दृश्यते ॥
 प्राक्सन्ध्यायां सदण्डाभा दृश्यते नागयष्टिका ।
 कालमण्डलकान्यर्क उल्कायुद्धं नभस्तले ॥
 रात्रौ शक्रायुधं चैव चन्द्रमाश्चाप्यपर्वणि ।
 छर्दते रुधिरं वाऽपि प्रतिमा ब्रुवते वचः ॥
 मासोदनं दधि घृतं मुञ्चत्यार्त्तरवं तथा ।
 शीर्यन्ते शान्तिमायान्ति रुधिरं च वमन्त्यथो ॥
 दह्यन्ते च प्रतप्यन्ते नमन्ति शिविकादिषु ।
 आयुक्तान्यभि भाषन्ते पतन्ति च जलाशये ॥


  1. श्रीमद्भागवते ३ स्कन्दे १८ अ. ४ श्लो. ।