पृष्ठम्:अद्भुतसागरः.djvu/७१७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७११
मिश्रकाद्भुतावर्त्तः ।

 कारयेत् तत्र याम्यं तु स्थालीपाकं समाहितः ॥
यमाय स्वाहा । यम इदं शमयतु स्वाहा । वैवस्वताय स्वाहा ।

यमो धारयते पृथिवीम्-इति द्वे हुत्वा सावित्र्या त्रिरुपरिष्टादाज्येन जुहुयात् ।

 स्वर्णं च रजतं कांस्य ताम्रं दद्याच्च दक्षिणाम् ।

अथ दिव्यनाभसभौममिश्रकः । तत्र पराशरः ।

 विगततमसस्तोयप्रख्याः प्रशान्तमृगा दिशो
  गगनमपि सौम्यर्क्षं वान्तः शिवा मृदवोऽनिलाः
 विमलहविषा जाताः स्निग्धा गृहे विस्तृतत्विषः
  प्रशमरतयो नष्टातङ्का भवन्त्यवनीश्वराः ॥

बार्हस्पत्ये ।

 इन्द्राशनिः पतति यत्र भवेत् स्फुलिङ्गो
  भूः कम्पते दिनकरस्य करप्रशान्ति
 मांसं समापतति राशिकृतं तु यत्र
  तत्रापि राजभयमापतितं वदन्ति ।
अग्न्याभासाः प्रदोषाः पतिभयजनना दोप्यमाना दिश
 मध्याह्ने चान्तरिक्षग्रहणमुपचितं गृध्रसङ्घैः प्रकीर्णम् ।
निर्घाताः पांशुवर्षं सततमपि तथा भूप्रचालस्तु विज्ञै-
 रादेश्या वै स्वराष्ट्रे नृपतिभयकरा राष्ट्रनाशाय नैव
 वनानि यत्र धूम्यन्ते दिशः सर्वाः समाकुलाः ।
 चन्द्रसूर्यौ न राजेते प्रभ्रष्टौ वीतरश्मिकौ ।
 प्रमृष्टग्रहनक्षत्रा दिशः सर्वाः समाकुलाः ।
 सन्ध्या चोभयथा दीप्ता तत्र विद्यान्महद्भयम् ॥

स्कन्दपुराणे वराहपराजयनिमित्तम् ।

 उद्वेषा नागराश्चासन् भास्करश्चाप्रभोऽभवत् ।