पृष्ठम्:अद्भुतसागरः.djvu/७१५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७०९
मिश्रकाद्भुतावर्त्तः ।

पराशरः ।

खद्योतैः परिविध्यते दिनकरः सन्ध्यागतो मण्डलै
 रक्तैः कृष्णमहेन्द्रचापसदृशैः खे पूरयद्भिर्यदा ।
गावो यत्र सपूयशोणितमुरोदिग्धा भवेयुः क्व चित्
 विद्यात् तत्र विमर्षणं परवलैर्भेदं स्वराष्ट्रस्य वा ॥

बृहद्यात्रायां वराहः ।

मृगपतिरासभवाजिगजानां पिबति मिथो न चिराद्भयदाता ।
विबुधपतिध्वजतोरणखातैः फलमिदमेव करोति नृपाणाम् ॥

औशनसे ।

 वृष्टिविद्युत्स्वने व्यभ्रे चरस्थिरविवर्जिते ।
 दिवोल्कायां न पीड्यन्ते जना नृपतिभिः सह ॥
 सन्ध्याद्वयेऽभिदीप्तिर्धूमोत्पत्तिश्च काननेऽनग्नौ ।
 छिद्राभावे भूमेर्दरणं कम्पश्च शान्तकरिगर्जः ॥
 अनैशानि तमांसि स्युराशाधूमाः सपांशवः ।
 आनग्नेयो यत्र धूमस्तत्र विद्यान्महद्भयम् ॥

बार्हस्पत्ये ।

 आनर्त्तवं पुष्पकलमकाले दुर्दिनं महत् ।
 सधूमाश्च दिशो यत्र विद्याद्भयमुपस्थितम् ॥

स्कन्दपुराणे दैत्यपराजयनिमित्तम् ।

 ररास परुषं व्योम चचाल च वसुन्धरा ।

भागवते जगदुद्वेजरुहिरण्यकशिपुत्पत्तौ ।

 “गावोऽत्रसन्नस्सृग्दोहास्तोयदाः पूयवर्षिणः ।
 व्यरुदन् दैवलिङ्गानि द्रुमाः पेतुर्विनाऽनिलम्”[१]

वनपर्वणि भीमपराजयनिमित्तम् ।

 "सलोहिता दिशश्चासन् खरवाचो मृगद्विजाः"[२]


  1. श्रीमद्भागवते ३ स्कन्दे १८ अ, १३ श्लो. ।
  2. १५५ अ. ५ श्लो. ।