पृष्ठम्:अद्भुतसागरः.djvu/७१४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७०८
अद्भुतसागरे

 गावः प्रसुवते भाद्रे हस्तिन्याः कटकोऽपि वा ॥
 बालः फलति वृक्षो वा फलं बध्नाति चाप्यसौ ।
 रुदन्ति वृक्षा भयतो वारुणं साधयेच्चरुम् ॥
 वरुणाय स्वाहा । वरुण इदं शमयतु स्वाहा । अद्भ्यः स्वाहा
 उदुत्तमं वेति ऋचा सावित्र्या च घृताहुतीः ।
 यथार्हं दक्षिणां दद्यात् ततः शान्तिः प्रपद्यते ॥

तथा ।

 कुमुदोत्पलपत्रं च नदीस्त्रोत्रसि जायते ।
 कृत्तवृक्षाश्च यूपाय क्लेदं मुञ्चन्ति नाक्षताः ॥
 अताडिताः पतन्त्येते छिन्नभिन्नप्ररोहणाः ।
 पूयशोणितगन्धाश्च देशविद्रवकारणम् ॥
 जनक्षयकराश्चैव राजामात्यस्य विभ्रमः ।
 पुरोहितवधार्थं न शान्तिराङ्गिरसो मता ॥
 वानस्पत्येन मन्त्रेण ब्रह्मचारी जितेन्द्रियः ।
 त्रिरात्रोपोषितो भूत्वा हविष्याशी पुरोहितः ॥
 उदुम्बराणां समिधां सहस्रं जुहुयाच्छुचिः ।
 अष्टोत्तरं द्विजेभ्यश्च भूर्देया भूरिदक्षिणा ॥
 क्षीरशान्तिश्च कर्त्तव्या परमान्नं च भोजयेत् ।

अथ नाभमभौममिश्रकाः । आग्नेय पुराणे वामनोत्पत्तौ ।

 ववुर्वाताः सुखस्पर्शाः सुनिर्मलमभून्नभः ।
 धर्मे च सर्वे भूतानां तदा मतिरजायत ।
 नोद्वेगता भवेद्देहे कस्य चिन्नारतिस्तथा ।

बार्हस्पत्ये ।

चैत्यद्रुमाणां रुधिरप्रसेकाः कबन्धरूपाश्च घना भवन्ति ।
रक्ता च सन्ध्या रुधिरप्रदिग्धा भयानि राज्ञः परिवेदयन्ति ॥