पृष्ठम्:अद्भुतसागरः.djvu/७१३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७०७
मिश्रकाद्भुतावर्त्तः ।

 इन्द्राय स्वाहा । इन्द्र इदं शमयतु स्वाहा । शतक्रतवे स्वाहा । पतदिन्द्रम् -इति द्वे आहुती उपरि सर्पिषा सावित्र्या जुहुयात् ।

 हुतान्ते दक्षिणां दद्याद्धेनुं हेमाम्बराण्यथ ।
 धान्यं रत्नं च दातव्यं सर्वदा शुभमिच्छता ।
 अपहारे हिरण्यस्य प्रदाहे भवनस्य च ।
 शालामण्डपदाहे च दाहे देवकुलस्य च ॥
 देशदाहेऽथ देवानां नृत्ये हसितकम्पयोः ।
 याने धूमायने स्वेदे क्रीडने ज्वलनेऽपि च ॥
 रक्तधाराश्रुतौ चैव दाहे चाहतवाससः ।
 कुटुम्बस्य क्षये विद्वानिदं कर्म समारभेत् ॥

अग्नेयस्थालीपाकं श्रपयित्वा ।

 अग्नये स्वाहा । अग्निरिदं शमय तु स्वाहा। भूताधिपतये स्वाहा । अग्निर्मूर्द्धानम्-इति द्वे आहुती सावित्र्या त्रिरुपरिष्टदाज्येन जुहुयात् ।

 दक्षिणां त्रिविधां दद्यात् स्वर्णं ताम्रं च रूप्यकम् ।

तथा ।

 लाङ्गलस्य भवेद्भेदो निर्जले च जलोदयः ।
 जलाधारे जलाभावो जलवृष्टिरकालजा ॥
 भेकस्याकालनिध्वानं गृहात् कर्कटिका पतेत् ।
 क्रौञ्चभृङ्गौ तथा भूमावुड्डिका गृह एव वा ॥
 स्विद्यते घृतकुम्भश्न पयस्तैलघटस्तथा ।
 दृषद्वत्यौ च शीर्येते स्थूणा स्विद्यति रोहति ॥
 ज्वलत्यसृक् स्रबत्येव शाखायष्टिश्च भिद्यते ।
 हस्तिनो भिद्यते दन्तो हस्तिनी चैव माद्यति ॥
 गवां शृङ्गाणि भिद्यन्ते हस्ती माद्यत्यकालतः ।