पृष्ठम्:अद्भुतसागरः.djvu/७१२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७०६
अद्भुतसागरे

पराशरः ।
 धेनोरनडुहां शुनां चान्ययोतिष्वाधानमन्योन्यं च स्त्रीणां परचक्रागमाय ।
गार्गीये ।

 संयुज्यन्ते विकारैश्चेद्वापीकूपजलाशयाः ।
 दीर्घादेवकुलादीनि तदा स्वामिवधो भवेत् ॥
 अभावे स्वामिनस्तत्र दोषो राजानमृच्छति ।
 अयत्नं यत्र दूष्येत तद्देशानां विपर्ययः ॥

बार्हस्पत्ये ।

 अताड्यमानाः पटहा निःस्वनन्ति मुहुर्मुहुः।
 शस्त्राणि वाहिनीनां च ज्वलन्त्यद्भुतदर्शने ॥
 कुलजं लक्षणोपेतं विद्वांसं च पुरोहितम् ।
 दीक्षयित्वा नृपो होमाञ्छान्तिकर्म च कारयेत् ॥

मयूरचित्रे ।

 यत्र प्रसूयते कन्या द्वे धेनुं चावरोहति ।
 मानुषाः क्षोभमायान्ति क्षयवृद्धिश्च शस्यते ॥
 तत्र साधारणी शान्तिः कर्त्तव्या गर्गभाषिता ।

तथा ।

 अदन्ताश्च सदन्ताश्च प्रथमं चोपरि द्विजाः ।
 जायन्ते मानुषा यत्र तत्र ब्रूयुरमानुषाः ॥
 गावः फलन्ति शीर्यन्ते वारणा वाजिनस्तथा ।
 छत्रशक्रध्वजं चैव पताकाः संपतन्ति च ॥
 ज्वलन्ति चात्र वै कुर्यादिन्द्रहोमं विशेषतः ।