पृष्ठम्:अद्भुतसागरः.djvu/७११

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७०५
मिश्रकाद्भुतावर्त्तः ।

औशनसे ।

 गोमायुर्वाशते यत्र यूपं वाऽपि प्ररोहति ।
 दृश्यन्ते मक्षिका नीलास्तत्र विद्यान्महद्भयम् ॥

बार्हस्पत्ये ।

आरण्यो ग्रामवासी मृगशकुनिगणो ग्रामवासे वनान्ते
 गृध्राणां सन्निपाता नरपतिभवने गोपुरे वा पुरे वा ।
गर्भे वा मानुषीणां खरकरभमुखाऽनेकरूपा प्रसूति-
 र्देशानां विद्रवार्थे स्थितिरिति नियता देवतानां च पातः ॥
 वायसानां समाजे तु शुनां नादस्तथैव च ।
 अनिशं श्रूयते यत्र तत्रापि सुमहद्भयम् ॥
 काकाः पुरोत्तमगृहेषु वसं प्रविष्टाः
  सूर्योदये खलु शिवाहतमुक्तनादाः ।
 गृध्राश्च मण्डलसमुत्पतिता भ्रमन्ति
  प्राप्तं भयं जनपदस्य निवेदयन्ति ।
मुञ्चन्ति नागा रुधिरं कराग्रैर्लोमानि दीप्यन्ति तुरङ्गमाणाम् ।
दीप्यन्ति खड्गाश्च विकोशमुक्ता भयानि राज्ञः प्रतिवेदयन्ति ॥

औशनसे ।

 वाजिवारणमुख्यानामकस्मान्मरणं भवेत् ।
 इतरक्ष्मापतेस्तत्र विज्ञेया सत्वरा गतिः ॥

बार्हस्पत्ये ।

रुवन्ति नागाः सुविमुक्तहस्ताः प्रकीर्णकेशास्तुरगा नदन्ति ।
समागता यत्र वदन्ति नार्यस्तदा भयं वेदविदो वदन्ति ॥

वराहसंहितायाम् ।

 पशुशस्त्रव्याहारे नृपमृत्युर्मुनिवनश्चेदम् ।