पृष्ठम्:अद्भुतसागरः.djvu/७०४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६९८
अद्भुतसागरे

जानातिशप्त्यानि सन्नीग्जेऽण्डे खादन्ति कीटाः शलभाः शुकाद्याः ।
क्षेमं मुभिक्षं सुखिता धरित्री स्यादिन्द्रजेऽण्डेऽभिमतार्थसिद्धिः ॥

पराशरः ।

 द्वित्रिचतुःशावप्रादुर्भावे योगक्षेमम् । एकशावतायां निरपत्यतायां च दुर्भिक्षम् ।

वराहसंहितायाम् ।

 द्वित्रिचतुःशावत्वं सुभिक्षदं पञ्चभिर्नृपान्यत्वम् ।

 चतुर्ष्वण्डेषु जातेषु द्वित्रिचतुःशावत्वमपि सुभिक्षदम् । अथ वा द्वियोरण्डयो शुभयोरपि त्रिशावत्यं सुभिक्षदम् । नाप्यवश्यं द्विमात्राण्डसम्भवे द्वित्रिशावत्वं भवति ।

बृहद्यात्रायां वराहः ।

 काकानां श्रवणे द्वित्रिचतुःशावाः शुभावहाः ।
 चोरकश्वेतचित्राश्च वर्णाश्चौराग्निमृत्युदाः ॥
 अण्डावकिरणे ध्वाङ्क्षा दुर्भिक्षमरकाबुभौ ।
 शावानां विकलत्वे वा निःशावास्त्वेकशावकाः ॥

बृहत्संहितायाम् ।

 चोरकवर्णैश्चराचिनैर्मृत्युः सितैश्च वह्निभयम् ।
 विकलैर्दुर्भिक्षभयं काकानां निर्दिशेच्छिशुभिः ॥

चोरको गन्धद्रयविशेष इत्युत्पलेन व्याख्यातम् ।

 अत्रानुक्तविशेषशान्तिषु वायसोत्पातेषु मृगपक्षिविकारविहिता शान्तिः किमिच्छकदानादिका वा सामान्यशान्तिरौत्पातिकफलxxxxxवमवगम्य कर्त्तव्या ।

पराशरस्तु ।

सर्वश्चेतः सामुद्रः सर्वजनपदे दृश्यतेऽयोगक्षेमाय स्यात् ।

मत्स्यपुराजे ।

 “काको मैथुनशक्तश्च श्वेतश्च यदि दृश्यते ।
 रज्ज्वा वा म्रियते तत्र स वा देशो विनश्यति"[१]


  1. २३७ अ. ११ श्लो।