पृष्ठम्:अद्भुतसागरः.djvu/७०३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६९३
वायसाद्भुतावर्त्तः ।

च्चेषु वर्षे निम्नेष्ववर्षमेव । मृदुदुष्टेषु च प्रावृट्सम्पच्छस्यसम्पच्च विपर्ययमसारेषु च । पूर्वोत्तरेण क्षीरवृक्षेषु निवसन्तः क्षेमाय । वराहसंहितायाम् ।

 शरदर्भगुल्मवल्लीधान्यप्रासादगेहनिम्नेषु ।
 शून्यो भवति स देशः चौरानावृष्टिरोगार्त्तः ॥

नीडेष्यिति सम्बन्धः ।
वसन्तराजः ।

 निम्नप्रदेशे तरुकोटरे वा वल्मीकवल्लीव्रततीप्रकीर्णे ।
 काकस्य नीडे रुगवृष्टिदोषाद्भवन्ति शून्यो नियमेन देशः ॥
 अवृष्टिरोगारिभयादिवृद्धिं विद्यादभूमौ बलिभुक्कुलाये ।
 शुष्के च वृक्षे द्रुमपत्रराशौ प्राकाररन्ध्रेऽरिभयं प्रभूतम् ॥

पराशरस्तु ।
 प्रासादाट्टालध्वजक्षेत्रेषु नीडानि चेत् कुयुस्तत्स्वामिनो विनाशं विद्यात् । वृक्षकोटरस्थलेषु वर्षाः ।
विष्णुधर्मोत्तरे ।

 एकाण्डता तु काकानां यदि चैवाप्यनण्डता ।
 निम्नेषु सन्निवेशेषु देशनाशकरः स्मृतः ॥

वराहः ।

 अण्डावकिरणमेकाण्डजा प्रसूतिश्च न शिवाय ।

 बहुष्वण्डेषु जातेषु यद्येकाण्ड एव शिष्यते तदैकाण्डता शुभाय भवति । एक एव जायते स वारुणः शुभो भवति ।
तथा च वसन्तराजः ।

 एकं भवेद्वारुणमग्निसंज्ञं द्वितीयकं मारुतजं तृतीयम् ।
 ऐन्द्रं तथा नाम चतुर्थमेवमण्डानि काक्याः परिकीर्त्तितानि ॥
 काक्या भवेद्वारुणमण्डकं चेत् पृथ्वी तदा नन्दति सर्वशस्यैः ।
 मन्दप्रवर्षेऽनलसंजैकाण्डे नोप्तस्य बीजस्य भवेत् प्ररोहः ॥