पृष्ठम्:अद्भुतसागरः.djvu/७०१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६९५
वायसाद्भुतावर्त्तः ।

काको रुवन् दीप्तककुब्विभागे फलानि शस्तानि ददाति सम्यक् ।
तान्येव तुच्छानि ददात्यसौ चेद्दीप्तां दिशं पश्यति दीप्तसंस्थः ॥
यच्चोपदिष्टं फलमत्र दुष्टं तथैव तद्दीप्तदिशि स्थितः सन् ।
ध्वाङ्क्षो विरुक्षं विरुवन् करोति निरीक्षमाणः ककुभं प्रदीप्ताम् ॥
काकः प्रशस्ताभिमुखोऽतितुल्यं दीप्ताश्रितो दुष्टफलं ददाति ।
शान्ताश्रितः शान्तदिगीक्षणेन रूक्षारत्रोऽल्पं कथयत्यनिष्टम् ॥
शान्तारवः शान्तककुष्प्रदेशे तिष्ठन् प्रदीप्तां ककुभं च पश्यन् ।
ददात्यभीष्टं फलमल्पमेव दीप्तारवो यस्तु तदेव पूर्णम ।
आकारचेष्टारवभावविज्ञा दग्धादिकाष्ठादिनयोः प्रमाणे ॥
सदाऽभियुक्ताश्च निरूपयन्ति विदन्ति ते काकरुते मनुष्याः ।

पराशरस्तु ।
 पुरस्तात् पूर्वेण क्षीरपुष्पकलावहवृक्षेषु नीडीकरणं क्षत्रियजयाय शुष्कविपरीतषु पराजयाय ।
 एतेन वैश्यशूद्रब्राह्मणानां तथा तत्स्त्रीणां दिग्विदिक्षु यथाक्रमं क्षेमाक्षेनं व्याप्यातम् ।
वराहसंहितायाम् ।

 वैशाखे निरुपहते वृक्षे नीडः सुभिक्षशिवदाता ।
 निन्दितकण्टकिशुष्केष्वसुभिक्षभयानि तद्देशे ॥
 नीडे प्राक्शाखायां शरदि भवेत् प्रथमवृष्टिरपरस्याम् ।
 याम्यन्तरयोर्मध्ये प्रधानवृष्टिस्तयोरुपरि ॥

बृहद्यात्रायाम् ।

 शस्तो नीडस्तु वैशाखे पादपे निरुपद्रुते ।
 देशोत्सादस्तु वल्मीके चैत्यधान्यगृहादिषु ॥

वसन्तराजः ।

वैशाखमासे निरुपद्रतेषु स्थानेषु काकस्य शुभाय नीडः ।