पृष्ठम्:अद्भुतसागरः.djvu/६९९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६९३
वायसद्भुतावर्त्तः ।

प्राच्यां द्वितीये प्रहरे विरावैः काकस्य कश्चित् पथिकोऽभ्युपैति ।
चौराद्भयं व्याकुलता च बह्वी जायेत का चिन्महती च शङ्का ॥
आग्नेयभागे नियतः कलिः स्यात् प्रियासमाकर्णनयोषिदाप्तिः ।
याम्ये च भीतिर्महती च वृद्धिः प्रियस्य वैश्यस्य तथाऽऽगमः स्यात् ॥
रक्षोदिशि प्राणभयं तथा स्युः स्त्रीभोज्यलाभाखिलभक्ष्यनाशाः ।
भवेत् प्रतीच्यां प्रवलावलाप्तिर्योषागमो दृष्टिसुवर्षणं च ॥
समीरभागेऽध्वगचौरसङ्गो हृतागमः स्त्रीपिशितान्नलाभः ।
सौम्ये धनेष्टागमनं जयश्च रम्ये रवे चौरभयं त्वरण्ये ॥
महेश्वराशाधिगतश्च काकश्चौराग्निसंत्रासविरुद्धवार्ता ।
ब्रवीति रूक्षै रटितैररूक्षैः सभार्यगुर्वागमनं जयश्च ॥
ब्रह्मप्रदेशे प्रहरे द्वितीये काकः सुशब्दो नृपतिप्रसादम् ।
मिष्टान्नभोज्यं च ददाति पुंसां करोत्यसौ चौरभयं कुशब्दः ॥

इति दिक्चक्रप्रकरणे द्वितीयः प्रहरः ।

ऐन्द्र्यां विरुक्षः प्रहरे तृतीये वृष्टिं तथा चौरभयं ब्रवीति ।
हृष्टिं तु राजागमनं जयं च करोति यात्रासु च कार्यसिद्धिम् ॥
आग्नेयभागेऽग्निभयं कलिश्च विरुद्धवार्ता विफला च यात्रा ।
भवेद्विरुद्धैर्बलिभुग्विरावैर्जयादिवार्त्ता च भवेद्विशुद्धैः ॥
याम्यप्रदेशे कुरुतेऽतितूर्णं रोगं तथाऽऽप्तागमनं विहङ्गः ।
क्षुद्राणि कार्याणि च यान्ति सिद्धिं सर्वाणि तन्मुख्यतया नराणाम्।
नैर्ऋत्यकोणे जलदागमश्च मिष्टान्नलाभो रिपवो नमन्ति ।
शूद्रागमख्याप्तिविरूपवार्त्ता भवन्ति यात्राशुभकार्यनाशः ॥
स्यात् पश्चिमे नष्टधनस्य लाभो दूताध्वयानं सुहृदागमश्च ।
पोषागमाभीष्टजयादिवार्ता यात्रासु रम्ये रटितेऽर्थसिद्धिः ॥