पृष्ठम्:अद्भुतसागरः.djvu/६९७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६९१
वायसाद्भुतावर्त्तः ।

च भयम् । वायव्यां वातवेगम् । उदीच्यां शस्त्रकोपम् । ऐशान्यां वर्षम् । दीप्तायां दिशि मण्डलानि कुर्वन्त आगच्छेयुर्यथादिशं वर्णोपद्रवः । ऊर्ध्वमुखा मण्डलिनो निलीयेरन् वातोद्भवो वा वर्षं वा । पुरुषादूर्ध्वमन्तरिक्षगतानां व्याहरतां चेष्टां न प्रमाणीकुर्यात् ।
वराहसंहितायाम् ।

 ऐन्द्रादिदिगवलोकी सूर्याभिमुखो रुवन् गृहे गृहिणः ।
 राजभयचौरबन्धनकलहाः स्युः पशुभयं चेति ॥
 शान्तामैन्द्रीमवलोकयन् रुवन् राजपुरुषमित्राप्तिः ।
 भवति च सुवर्णलब्धिः शाल्यन्नगुडाशनाप्तिश्च ॥
 आग्नेय्यामनलाजीविकयुवतिप्रवरधातुलाभश्च ।
 याम्ये माषकुलूत्थाभोज्यं गान्धर्विकैर्योगः ॥
 नैर्ऋत्यां दूताश्वोपकरणदधितैलभोज्याप्तिः ।
 वायव्यां मांससुरावधान्यसमुद्ररत्नाप्तिः ॥
 मारुत्यां शस्त्रायुधशरोजवल्लीफलासनावाप्तिः ।
 सौम्यायां परमान्नाशनं तुरङ्गाम्बरप्राप्तिः ॥
 एशान्यां संप्राप्तिर्घृतपूर्णानां भवेदनडुहश्च ।
 एवं फलं गृहपतेर्गृहपृष्ठसमाश्रिते भवति ॥

वसन्तराजः ।

सूर्योदय पुर्वदिशि प्रशस्ते स्थाने स्थितोऽसौ मधुरं विरौति ।
नाशं रिपोश्चिन्तितकार्यसिद्धिं स्त्रीरत्नलाभं स करोति काकः ॥
ध्वाङ्क्षः प्रभाते यदि वह्निभागे विरौति तिष्ठन् रमणीयदेशे ।
शत्रुः प्रणयत्यथ वा न सत्वं प्रयाति योषित् समवाप्यते च ॥
रुवन् प्रभाते यदि दक्षिणस्यां काकः समावेदयतेऽतिदुःखम् ।
रोगार्त्तिमृत्यं परुषस्वरेण रम्येण चेष्टागमयोपिदाप्तिः ॥