पृष्ठम्:अद्भुतसागरः.djvu/६९६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६९०
अद्भुतसागरे ।

विष्णुधर्मोत्तरे ।

 अपसव्यं भ्रमन्तश्च मण्डले रणवेदिनः ।

भीष्मपर्वणि कुरुक्षयनिमित्तम् ।

 "वायसाश्च रुदन्त्युग्रं वामं मण्डलमाश्रिताः"[१]

वसन्तराजः ।

निष्कारणं संमिलिता रुवन्तो ग्रामस्य नाशाय भवन्ति काकाः ।
रोधं च चक्राकृतयो वदन्ति सव्यापसव्यभ्रमणाद्भयं च ॥
विघातमाहुर्बहुवर्गसंस्था रात्रौ रुवन्तो जनताविनाशम् ।
लोकं च चञ्चूवरणप्रहारैरुट्वेजयन्तः परचक्रवृद्धिम् ॥

सुन्दरकाण्डे रावणवधनिमित्तम् ।

 "वायसाः सङ्घशः क्रूरा व्याहरन्ति इतस्ततः ।
 समवेताश्च दृश्यन्ते विमानायेषु संप्रति"[२]

पराशरः ।

 वित्रस्तत्वात् तत्सधूमास्तु उड्डीनाश्चोर्ध्वं वायसाः क्रोशन्त्यारुवन्तः सर्वे सव्या युद्धागमाय च । अथ वाश्यमानोऽग्निगेहस्थो रूक्षं वाहरेत् कुलश्रेष्ठविनाशं विन्द्यात् । प्राकारेषु कुलश्रेष्ठविनाशम् । शयने कुटुम्बविनाशम् । घटस्थे कुटुम्बिनीं दुष्टाम्। लोहितद्रव्ये ताम्रागमम् । कृष्णे आयसः । श्वेते रजतस्य इन्द्रध्वजपताकावाहनायुधेषु दीनस्वरैस्तिष्ठेयुश्चमूवधः । परस्परं पक्षान् योजयेयुर्वस्त्रागमम् । दक्षिणमण्डलानि कुर्युः स्वपक्षागमम् । वामान् परचक्रागमम् वृक्षपत्राणि लक्षयेदुर्भक्ष्यानुबन्धः मध्याह्ने शिरोग्रीवामूर्धतोव्याहरेयुः शस्त्रोत्पातः । परिवृत्तेऽह्नि पुराट्टालकेषु व्याहरेयुः पुरनाशः । दीप्ता दीप्तस्वराः पुरत उड्डीयेरन् सेनाग्रामसामर्थ्यघातम् । आग्नेय्यामग्भनियम् । याम्यायां मरकभवम् । नैर्ऋत्यां वारुण्यां


  1. वाल्मीकीय नौकस्थळेऽस्योपलब्धिः ।
  2. ३ अ. ४३ श्लो ।