पृष्ठम्:अद्भुतसागरः.djvu/६९४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६८८
अद्भुतसागरे ।

वराहसंहितायाम् ।

 दीप्तोद्विग्नो विटिपेऽवकुट्टयन् वह्निकृद्विधुतपक्षः ।
 रक्तद्रव्यं दग्धं तृणकाष्ठं वा गृहे विदधत् ॥

पराशरस्तु ।
 शिरो विकम्पयन्तो वाशमानाः सशर्करदीप्तस्थानाद्गणशो ग्रामाभिमुखं धावन्तोऽग्निमाशंसन्ति । तृणरज्जुकार्पासतन्तृँश्चाग्निभयाय । शुष्ककाष्ठं चौरभयाय विततपक्षा गृहे किञ्चिद्विलिखेयुर्भवेत् कटुम्बिनी दुष्टा । वामेन मण्डले नीलीयमानास्तदा सैव विधवा । बहवश्चेत् परस्परं भ्रमेयुः स्त्रीविनाशाय स्युः । परस्परमाहन्युः स्वजनो दुष्येत् । गृहेषु पुनरुत्पतेयू राजगमनम्। अथैकश्चेज्जीवन्तमाखुमादाय गृहे निपातयेच्छ्रीनाशाय । तमेव मृतं कलहाय । प्रतिवाश्य पुच्छं प्रचालयन् सर्वस्वहरणाय ।
वराहसंहितायाम् ।

 प्रतिवाश्य पृष्ठतो दक्षिणेन यायाद्भुतं क्षतजकारी ।
 एकचरणोऽर्कमीक्षन् विरुवँश्च पुरो रुधिरहेतुः ॥
 दृष्ट्वाऽर्कमेकपादस्तुण्डेन लिखेद्यदा स्खपिच्छानि ।
 पुरतो जनस्य महतो वधमनिधत्ते तदा बलिभुक् ॥

पराशरस्तु ।

 सूर्योदये जन्तुं तुण्डेन दारयेयू राज्ञोऽमात्यस्य वा वधः।

वराहः ।

 [१]मृतपुरुषाङ्गावयवे स्थित्वाऽभिस्वँश्च मृत्युकरः ।
 भुञ्जन्नस्थि च चञ्च्वा यदा रुवत्यस्थिभङ्गाय च ॥
 रज्जवस्थिकाष्ठकण्टकिनिःसारशिरोरुहानने रुवति ।
 भुजगगददंष्टितस्करशस्त्राग्निभयान्यनुक्रमशः ॥


  1. अत्रापि श्लोकद्वयं बृहत्संहितायाश्चरमौ बृहद्यात्राया इति ।