पृष्ठम्:अद्भुतसागरः.djvu/६९३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६८७
वायसाद्भुतावर्त्तः ।

 प्रविशद्भिः सैन्यादीन् सगृध्रकङ्कैर्विनाऽऽमिषं ध्वाङ्क्षैः ।
 अविरुद्धैस्तैः प्रीतिर्द्विषतां युद्धं विरुद्धैश्च ॥
 विरुद्धस्याग्रतः पक्षौ धुन्वन् ध्वाङ्क्षो भयप्रदः ।
 मृत्युरभ्युपसर्पँश्च संस्पृशँश्च तथा भवेत् ॥

वसन्तराजः ।

भ्रमन्नधो द्वौ परिधूय पक्षौ काकः कुनादः प्रलयं करोति ।
क्रुद्धोऽधिरूढः करटातुरश्च रोगेण मृत्युं कुरुते नराणाम् ॥
द्वारप्रदेशे रुधिरानुलिप्तो विरौति काकः शिशुनाशनाय ।
पक्षौ विधुन्वन् विरुवन् विरुक्षः शान्ते प्रदीप्ते च भवेन्नशस्तः ॥
रुवँस्तु दृष्टस्तृणपर्णवक्त्रो हुताशभीतिं करटः करोति ।
स्यात् प्रस्थितस्याप्यथ वा स्थितस्य दुःखं प्रभूतं दिवसत्रयेण ॥

पराशरः ।
 सुमनोदामवेष्टनं वस्त्राणि वा हरन् प्रदक्षिणीकुर्वन् कामाप्तिम् । यस्याग्रतो भुवि रज्जुं पातयेत् तस्य सर्पचौरागमाय । पथि सपत्रां शाखां वेलयन् नाशाय । रज्जुमग्रतो विकर्षन् सर्पतस्तस्करेभ्यः -इति । भयमावेदयतीति सम्बन्धः । अस्त्रमुपभुक्तां शाखां शस्यं वा ग्रामस्य निष्क्रामथाताय ।
विष्णुधर्मोत्तरे ।

 न्यसेद्रज्जुं पुरस्ताच्चेन्निवेदयति बन्धनम् ।

वराहसंहितायाम् ।

 यदि शृङ्खलां वरत्रां वल्लीं वाऽऽदाय वाशते बन्धः ।
 पाषाणस्थे च भयं क्लिष्टापूर्वाध्वगयुतिश्च ॥

विष्णुधर्मोत्तरे ।

 रक्तद्रव्यं गृहे दग्धं क्षिपन् वह्निनिवेदकः ।