पृष्ठम्:अद्भुतसागरः.djvu/६९१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६८५
वायसाद्भुतावर्त्तः ।

वसन्तराजः ।

विरौति कुम्भे मणिकेऽथ वा यः स गर्भवत्याः शुभजन्महेतुः ।
उड्डीयते कण्टकिनां च शाखामादाय राजागमनाय काकः ॥
छायार्थलाभं भूवि भूमिलाभं विघ्नं जले ग्रावणि कार्यनाशम् ।
करोति काको विरुवन् नरस्य प्रस्थापिनः स्थानगतस्य वाऽपि ॥

वराहसंहितायाम् ।

 सक्षीरार्जुनवञ्जुलकूलद्वयपुलिनगा रुवन्तश्च ।
 प्रावृषि वृष्टिं दुर्दिनमनृतौ स्नाताश्च पांशुजलैः ॥
 सलिलमवलोक्य विरुवन् वृष्टिकरोऽब्दानुकारी च ।

विष्णुधर्मोत्तरे ।

 शास्त्राङ्गवाहनोपानच्छस्त्रवस्त्रादिकुट्टने ।
 मृत्युस्तत्पूजने पूजा तद्वद्विष्ठाकरं शुभम् ॥

बृहद्यात्रायां वराहः ।

 उपानच्छ्स्त्रयानाङ्गच्छत्रच्छायावकुट्टने ।
 मृत्युं तत्स्वामिनो विद्यात् पूजा स्यात् तस्य पूजने ॥

संहितायां तु विशेषः ।

 वाहनशस्त्रोपातच्छत्रच्छायाङ्गकुट्टने मरणम् ।
 तत्पूजायां विष्ठा पूजाकरणेऽन्नसंप्राप्तिः ॥

पराशरः ।
 अनामिषं छत्रमुपानहौ वा तुण्डैरवकुट्टयन् स महाभयाय । शयने शरकाण्डं विनाशाय । दूर्वाकेशाँश्च कुलविनाशाय । तालपत्रमशीवल्कलश्रेष्ठचर्माक्तप्रदेशाँश्चतुष्पदान् शयने विलिखन् नाशाय एव । शुष्ककाष्ठजीर्णचैलं विनाशाय । यस्य शयनमवमूत्रयेत् तस्य भार्या दुष्टां विद्यात् ।
बृहद्यात्रायां वराहः ।

 हरेदुपलभेट्वाऽपि यद्द्रव्यं वायसोऽग्रतः ।