पृष्ठम्:अद्भुतसागरः.djvu/६८९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६८२
अद्भुतसागरे ।

कुर्यात् तदर्द्धिं महतीं ददाति गाहत्यशास्त्रस्वरचेष्टिताऽसौ
अवामपादोच्छ्रयणेन सौख्यमाख्याति वामोच्छ्रयणादसौख्यम् ।
धूत्वा शिरोऽङ्गान्यथ वा विहङ्गः शुभस्वरो रोगमुपाददाति ॥
अशास्त्रशब्दस्तु ददात्यसाध्यं वाधावहं दुस्तरदुःखदाहम् ।
त्वचं समुच्छिद्य तरोरधस्तात् पत्राणि पुष्पाणि फलानि वाऽपि ॥
पक्षी क्षिपन् देहभृतां सपक्षं क्षिप्रं च लक्ष्मीं क्षिपयत्यवश्याम् ।
अर्धं पदा वा यदि वा समग्रं कण्डूयतेऽसौ शुभदा न चेष्टा ॥
स्याद्दक्षिणस्यास्य कलेवरस्य कण्डूयनं वामपदा न भद्रम् ।
स्थानप्रदीप्तेर्वसतेर्विनाशः काष्टाप्रदीप्तेस्तु कलेवरस्य ॥
निनाददीप्तेस्तु भवेद्व्रतस्य दीप्तित्रये स्थानवपुर्धनानाम् ।
दिक्पालचेष्टाभिरनिष्टमिष्टं यत् पिङ्गलायाः फलमामनन्ति ॥
तथैव तादृक् सुधिया समस्तं खगान्तरेभ्योऽप्युपलक्षणीयम् ।

 अत्रानुक्तविशेषशान्तिषु कृष्णपेचिकोत्पातेषु मृगपक्षिविकारविहिता शान्तिः किमिच्छकदानादिका सामान्यशान्तिरौत्पातिकफलगुरुलाघवमवगम्य कर्त्तव्या ।

इति श्रीमहाराजाधिराजनिःशङ्कशङ्करश्रीमद्वल्लालसेनदेवविरचितेऽद्भुतसागरे कृष्णपेचिकाद्भुतावर्त्तः ।
अथ वायसद्भुतावर्त्तः ।

तत्र वसन्तराजः ।

अथोच्यते काकरुतं रुतानां मूर्ध्नि स्थितं शाकुनभाषितानाम् ।
अचिन्तिताचिन्तितभूरिकार्यं पूर्वादिकाष्ठाप्रहरक्रमेण ॥
ये ब्राह्मणक्षत्रियवैश्यशूद्राः काका भवन्त्यन्त्यजपञ्चमास्ते ।
वर्णाकृतिभ्यामृषिभाषिताभ्यां सदैव युक्तैरुपलक्षणीयाः ॥