पृष्ठम्:अद्भुतसागरः.djvu/६८८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६८१
कृष्णपेचिकाद्भुतावर्त्तः ।

मुखे च कण्डूतिरभीष्टभोज्यमालिङ्गन वक्षसि बान्धवस्य ।
लाभः प्रियाया युवतेविशेषाद्बाह्वोः पशून् वाञ्छति पिङ्गलायाः ॥
कक्षप्रदेशे धनपुत्रलब्धी कुक्षावपि स्यात् सुतसङ्गमाय ।
पार्श्वे प्रियायाः परिरम्भणाय स्थानाय सम्यक् सुखलब्धये न ॥
भर्त्तृव्ययौ बन्धनधान्यलाभौ कण्डूयमाना जठरं ददाति ।
कटीपुरस्तात् कटिसूत्रवस्त्रपुत्राप्तये पिङ्गलिका नराणाम् ॥
भवेन्नितम्बेऽम्बरयोषिदाप्तिर्जालूरुभागे रिपुतो जयः स्यात् ।
कण्डूयतेऽधस्तदलङ्कृतीनां लाभोऽल्पदेशाह्रविणागमश्च ॥
सुगन्धिवस्तूनि वसु प्रभूतं घोणाग्रकण्डूयनतो ददाति ।
ललाटकण्डूयनतो नरस्य स्यात् पट्टजन्वो महती च कीर्त्तिः ॥
मुदं विहङ्गोऽऽङ्गविलोकेन स्पर्शेन गल्लन्य सुखं मुखस्य ।
भद्राणि वक्षोग्रहणात् फलानि क्रीडासुखं क्रीडनके ददाति ॥
निरीक्ष्य वक्षो यदि वामभागं स्पृशेत् तदा सङ्गमत् प्रियाभिः ।
यदा पुनः पश्यति वक्ष एव खगस्तदा मित्रसमागमाय ॥
महार्थलाभोऽरिपराजयश्च पक्षद्वये मुर्ध्नि कृते भवेताम् ।
एकत्र पक्षद्वितयेऽथ वा स्यात् विस्तरिते पिङ्गलया धनर्द्धिः ॥
महद्धनं देहजपक्षपुच्छप्रसारणात् त्रोटिपुटेन पुंसाम् ।
भवत्यभीक्ष्णं शुभमाभिमुख्ये सङ्गो विहङ्गद्वयसंनिकर्षे ॥
रतौ रताप्तिः खलु पिङ्गलायाः परस्परं प्रेप्त च पुच्छकम्पे ।
लीलाविलासं कुरुते सलीलमन्योन्यकण्डूयनतः प्रियाणि ॥
अन्योन्यकर्णाननचुम्बनार्थविहङ्गमो सङ्गमभोज्यहेतुः ।
एवंविधाः शोभनकायचेष्टाः स्युः पिङ्गलायाः शुभदाः सदैव ॥
पिको व्रजित्वा यदि दक्षिणेव स्थित्वा च शान्ते शुभदं निनादम् ।