पृष्ठम्:अद्भुतसागरः.djvu/६८४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६७७
खञ्जनाद्भुतावर्त्तः ।

पराशरः ।
 येन येन प्रकारेण नरः पश्यति शार्ङ्गकं स स प्रकारो विज्ञेयो यथा तस्य तथाऽऽत्मनि ।
विष्णुधर्मोत्तरे ।

 यथाविधं नरः पश्येत् शार्ङ्गकं प्रथमेऽहनि ।
 आत्मनश्च तथा तेन ज्ञातव्यं वत्सरं फलम् ॥

वसन्तराजः ।

यादृग्व्यवस्था शकुनैरमुष्य शुभाशुभत्वं प्रथमेऽह्नि दृष्टम् ।
स्वस्यापि तादृग् ह्यु लक्षणीयं तद्विस्तरेणान्यमिहापरेण ॥

फलानि चात्र दर्शितान्येव ।
वराहसंहितायाम् ।

खञ्जनको नामायं यो विहगस्तस्य दर्शने प्रथमे ।
प्रोक्तानि यानि मुनिभिः फलानि तानि प्रवक्ष्यामि ॥

काश्यपः ।

 दर्शने पाकमावर्षात् प्रथमे प्रवदेद्बुधः ।
 प्रतिदिवसके वाच्यं दर्शनेऽस्तमये फलम् ॥

वराहसंहितायाम् ।

 आवर्षात् प्रथमे दर्शने फलं प्रतिदिनं तु दिनशेषे ।
 दिक्स्थानमूर्त्तिलग्नशान्तिदीप्तादिभिश्चोह्यम् ॥

अथाशुभशान्तिर्वराहसंहितायाम् ।

अशुभमपि विलोक्य खञ्जनं द्विजगुरुसाधुसुरार्चने रतः ।
न नृपतिरशुभं समाप्नुयाद्यदि न दिनानि च सप्तामांसभुक् ॥

वसन्तराजः ।

कुचेष्टितोऽन्यः कुवयाः कुवेषो निरीक्ष्यते खञ्जनकः कदा चित् ।
दृष्टो विशेषात् परितोषयेत् तं घाताय तत्सूचितदुष्कृतस्य ॥
मांसं न भुञ्जीत शयीत भूमौ स्त्रियं न सेवेत दिनानि सप्त ।
स्नायाजपेत् संजुहुयाद्विधाय पैष्टं पुमान् खञ्जनमर्च्चयेच्च ॥