पृष्ठम्:अद्भुतसागरः.djvu/६८२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६७५
खञ्जनाद्भुतावर्त्तः ।

वृषककुदि विशेषमाह पराशरः ।

वृषभककुदि सेनापत्यं गजशिरस्यातपत्रे राज्यागमम् ।

सर्पशिरसि विशेषो विष्णुधर्मोत्तरे |

 शार्ङ्गकं तु नरो दृष्ट्वा भुजङ्गमशिरोगतम् ।
 अवश्यं तदवाप्नोति यत्किञ्चिन्मनसेप्सितम् ॥

कृष्णसर्पशिरसिं तु विशेषमाह पराशरः ।

कृष्णभुजङ्गममस्तकारूढो महदविकलं सकलवसुधाधिपत्यम्-इति ।

राज्यं भूमानापेक्षया बोद्धव्यम् ।
यदाह वसन्तराजः ।

क्षेत्रे ग्रामो ग्रामकत्वे पुरं स्यात् पुर्यां सत्यां मण्डलं मण्डलेषु ।
सर्वाऽप्युर्वीत्येवमत्रातिमात्रो यो लामस्तं राज्यमित्यालपन्ति ॥
एवं प्रकारेषु मनोरमेषु स्थानान्तरेष्वेषु फलान्तराणि ।
इच्छानुरूपाणि ददात्यवश्यं पूर्वत्र दृष्टोऽहनि खञ्जरीटः ॥

पराशरः[१]

अपां समीपे गजमस्तके वा सूर्योदये ब्राह्मणसन्निधौ वा ।
पुण्येऽवकाशे गहने वने वा पश्येत् तु यः खञ्जनकं स धन्यः ॥

वराहसंहितायाम् ।

सूर्योदये प्रशस्तो नेष्टफलः खञ्जनोऽस्तमयेऽतीव ।
नृपतिरपि शुभं शुभप्रदेशे खगमवलोक्य महीतले विदध्यात् ॥
सुरभिकुसुमधूपयुक्तमर्धं शुभमभिनन्दितमेवमेति वृद्धिम् ।

वसन्तराजः ।

दृष्ट्वोदितेऽगस्त्यमुनौ सुदेशे सुवेष्टितं खञ्जनकं विदध्यात् ।
मन्त्रेण पूजां शिरसा प्रणामं तत्सूचितस्येष्टफलस्य वृद्ध्यै ॥
त्वं योगयुक्तो मुनिपुत्रकस्त्वमदृश्यतामेति शिखोद्गमेन ।
विलोच्यसे प्रावृषि निर्गतायां त्वं खजनाश्चर्यमयो नमस्ते[२]


  1. अयमन्यः पराशरः - इत्येतदर्थं भूमिकाऽवलोक्या ।
  2. अन्येऽपि खञ्जरीटप्रणाममन्त्रामत्संशोधितपुरश्चर्यार्णवे ११२६-११२७८पृ. द्रष्टव्याः ।