पृष्ठम्:अद्भुतसागरः.djvu/६८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२९
सूर्याद्भुतावर्त्तः

 प्रथमां वा द्वितीयां वा तेषु शान्तिं प्रयोजयेत् ॥

मयूरचित्रे ।

 व्योममध्यगतं पश्येद्यदि सूर्यद्वयं नरः ।
 चौरव्याघ्रभयावृष्टिदुर्भिक्षं राष्ट्रविद्रवः ।
 दधिमधुघृताक्तानां जुयादयुतं शुचिः ।
 उपोष्यार्कस्य समिधां धेनुं दद्याद्द्विजातये ॥

इति सप्तमीशान्तिः ।
नारदः ।

 आकाशस्थो यदा भानुरुदित्वा न प्रकाशते ।
 व्याघ्रचौरभयं चैव दुर्भिक्षं राष्ट्रविद्रवः ॥

एतदपि मध्याह्न एव न प्रकाशते तथाविधप्रकाशयुक्तो न भवति ।

 इमा रुद्रायेति मन्त्रैर्जुहुयात् सर्पिषा हुतिम् ।
 आहुतेर्द्वे सहस्रे तु होमश्च कथितो भवेत् ॥
 [१]वृषभं दक्षिणां दद्यात् ततः संपद्यते शुभम् ।

इति विहितविशेषशान्तय आदित्योत्पाता:। अत्रानुक्तफलपाकसमयानां सूर्याद्भुतानां पक्षेण फलपाको बोद्धव्यः ।
तथा च गार्गीये ।
पक्षाद्विपाकः सूर्यस्य इति ।

इति श्रीमहाराजाधिराजनिःशङ्कशङ्कर श्रीमद्वल्लासेनदेववनरचितेऽद्भुतसागरे सूर्याद्भुतावर्त्तः ।


अथ चन्द्राद्भुतावर्त्तः ।

तत्र शुभसूचकचन्द्रलक्षणमाह पराशर: ।
चन्द्रमाः स्निग्धप्रसन्नो रश्मिवान् श्वेतःक्षेमसुभिक्षवृष्टिकरः ।


  1. द्विजानाम् इति ख. ।