पृष्ठम्:अद्भुतसागरः.djvu/६७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२६
अद्भुतसागरे

 गोब्राह्मणहितं कुर्यात् पुण्यं भूतसुखावहम् ।
 त्रिरात्रोपोषितो भूत्वा हविष्याशो पुरोहितः ॥
 अपामार्गस्य जुहुयात् समिधोऽष्टोत्तरं शतम् ।
 अच्छिन्नदर्विकां कृत्वा ब्राह्मणान् भोजयेत् तदा ॥
 पायसं कुशरं चैव यथाकाममतन्द्रितः ।
 सुवर्णं रजतं कांस्यं दद्याद्भूरि च दक्षिणाम् ॥

इति प्रथमशान्तिः ।
मयूरचित्रे ।

 शङ्खगोक्षीरवर्णे च सूर्ये युद्धं सुदुष्करम् ।
 कृष्णा रेखा रवैर्मध्ये भयाय मरणाय च ॥

'कृष्णरेखो रविर्देशविभ्रमराजमृत्युसूचकः'-इति वृद्धगर्गेणोक्तम् । तद्वचनं च प्रागेव लिखितमिति ।
वराहसंहितायां तु ।

 कृष्णा रेखा सवितरि यदि हन्ति ततो नृपं सचिवम् ।

अल्पत्वेन नृपं सचिवमिति पाठो दर्शितः । नृपं हन्ति सचिवं च हन्ति इति तद्व्याख्याम् ।
मयूरचित्रे।

 युवराजवधश्छिद्रे वधो माण्डलिकस्य च ।

 रविविम्बस्थबुधाच्छादनकृतच्छिद्रस्य युवराजवधः फलम् । बुधस्य कुमारत्वात् ।
 अधःस्थभार्गवकृतरविच्छिद्रस्य मण्डलेश्वरसचिववधः फलम्। भार्गवस्य सचिवत्वात्।
शङ्खगोक्षीरवर्णादिषु शान्तिर्मयूरचित्रे ।

 रवेः पूजोत्सवं कृत्वा जुहुयात् समिधां ततः ।
 अर्कस्याथ घृताक्तानामाकृष्णेनेति मन्त्रतः ॥
 द्वादशैव सहस्राणि त्वष्टाभिरधिकानि च ।