पृष्ठम्:अद्भुतसागरः.djvu/६६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२५
सूर्याद्भुतावर्त्तः ।

गर्गस्तु ।

 शशशोणितवर्णाभो यदा भवति भास्करः ।
 तदा भवन्ति संग्रामा घोरा रुधिरकर्दमाः ॥

मध्याह्ने शशशोणितवर्णे सूर्ये बहवो घोरा: संग्रामाः । अन्यदा त्वेक एवेति वचनद्वयसामञ्जस्यम् ।
तथा च वराहसंहितायाम् ।

 शशरुधिरनिभे भानौ नभःस्थलस्थे भवन्ति संग्रामाः ।
 शशिसदृशे नृपतिवधः क्षिप्रं चाग्यो नृपो भवति ॥

नमः स्थलस्थे दशमस्थे मध्याह्न इत्यर्थ: । शशिसदृशश्च मध्याह्न एव ।
यथाऽऽह वृद्धगर्गः ।

 कांस्यपात्रीनिभः सूर्यः शशाङ्क इव लक्ष्यते ।
 विरश्मिर्नभसो मध्ये महद्भयकरः स्मृतः ॥

राज्ञो देशस्य च नाशो महद्भयम् ।
तथा च मयूरचित्रे ।

 आदर्श इव दृष्टश्च राज्ञो देशस्य चान्तकृत् ।

तत्रैव ।

आदर्श इव सूर्ये च जनदेशभयं वदेत् ।

गर्गः ।

 उदयास्तमये भानौ कबन्धसदृशे भयम् ।

अन्यसमये च पराशरः ।

 कबन्धाकृतिर्महासंग्रामकृत् ।

स्कन्दपुराणे तु तारकवधनिमित्तम् ।

 दृश्यते च कबन्धाभो भास्करोऽपि तदा भृशम् ।

मयूरचित्रे तु ।

 कबन्धसदृशे सूर्ये शस्त्रपातभयानि च ।
 सेनापतेर्वधश्चैव भयं तद्देशभूपतेः ॥
 विपरीताश्च धर्मिष्ठा जायन्ते निर्धनाः प्रजाः ।