पृष्ठम्:अद्भुतसागरः.djvu/६५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२४
अद्भुतसागरे

वराहसंहितायाम् ।

 भानोरुदयेऽपि दिवाऽस्तमये गन्धर्वपुरप्रतिमाध्वजिनी ।
 विम्बं निरुणद्धि तदा नृपतेः प्राप्तं सनरं सभयं प्रवदेत् ॥

भार्गवीयें ।

 आदित्यस्य रथः श्वेतः सन्ध्यायां यदि दृश्यते ।
 प्रत्यासन्नं भयं विद्यात् तस्मिन्नुत्पातदर्शने ॥

गर्गः ।

 आदित्ये सरथा सेना सन्ध्याकाले यदा भवेत् ।
 प्रत्यासन्नं विजानीयाद्भूमिपस्य पराजयम् ॥

पराशरः ।

अर्कमण्डले रथसेनातपत्रादिदर्शनं नृपनाशाय ।

सन्ध्याव्यतिरेकेणाप्येतत् फलम् ।

गर्गः ।

 आदित्यस्य रथं दृष्ट्वा भ्रमन्तं वामदक्षिणे ।
 देशस्य विप्लवं ब्रूयात् तस्मिन्नुत्पातदर्शने ॥

इत्येवं सन्ध्याव्यतिरेकेणापि ।

अत्रानुक्तविशेषशान्तिः ।

 आदित्योत्पातेषु प्रभूतकनकान्नगोमहीदानादिका सामान्यशान्तिरौत्पातिकफलगुरुलाघवमवगम्य कर्त्तव्या। आदित्योत्पाते च विशेषेणादित्यः पूजनीयः ।

एवदुक्तमाथर्वणाद्भुते ।

 सूर्यस्योदयकाले तु विकृतिर्यत्र दृश्यते ।
 मण्डले तत्समीपे वा रश्मीनां वा विपर्ययः ॥

 विकारस्तु यदा तेषां सूर्यः पूज्योऽत्र देवताः ।

इत्यविहितविशेषशान्तय आदित्योत्पाताः ।

अथ विहितविशेषशान्तय आदित्योत्पाता मयूरचित्रे ।

 शशशोणितवर्णेऽर्के युद्धं रुधिरकर्दमम् ।