पृष्ठम्:अद्भुतसागरः.djvu/६४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२३
सूर्याद्भुतावर्त्तः ।

मयूरचित्रे ।

 विष्णैरिव चादित्यस्त्रिकूट इव लक्ष्यते ।
 जनमाराग्निशस्त्राद्यं घोरमुत्पद्यते भयम् ॥

विष्णुधर्मोत्तरे ।

 द्विसूर्ये गगने युद्धं क्षत्रियाणां विनिर्दिशेत् ।
 द्विचन्द्रे ब्राह्मणाधिक्यमाधिक्यं प्रलयाय च ॥

वराहसंहितायाम् ।

दिवि भाति यदा तुहिनांशुयुगं द्विजवृद्धिरतीव तदाऽऽशु शुभम् ।
तदनन्तरवर्णरणोऽर्कयुगे जगतः प्रलयस्त्रिचतुष्प्रभृति ॥

आग्नेयपुराणे रावणशक्रयुद्धे शक्रपराजयनिमित्तम् ।

 सप्त चैवोत्थिताः सूर्याः शोषयन्तो रसातलम् ।

मात्स्यपद्मपुराणयोर्हिरण्यकशिपुवधनिमित्तम् ।

 सप्तधूमनिभा घोराः सूर्याः दिवि समुत्थिताः ।

गर्गः ।

 दृष्टाः सूर्यास्तु चत्वार उदिताः सर्वतो दिशम् ।
 शस्त्रेण जनमारेण तद्युगान्तस्य लक्षणम् ॥

भार्गवीयेऽप्येतदुक्तम् ।
वृद्धगर्गस्तु ।

 दृष्ट्वा त्रिचतुरः सूर्यानुदितान् सर्वतो दिशम् ।
 शस्त्रेण निधतं तत्र तद्युगान्तस्य लक्षणम् ॥

अथोदयास्ताद्भुतफलम् । तत्राहिमकिरण इत्यनुवृत्तौ वराहसंहितायाम् ।

 रक्तोऽस्तमेति रक्तोदितश्च नृपतिं करोत्यन्यम् ।

समस्तदिन एव रक्तोऽन्यं नृपं करोति । अन्यं परं शत्रुमिति यावत् ।
वृद्धगर्गः ।

 उच्चैरुदयते रूक्षो विरश्मिस्तु प्रकाशते ।
 उच्चैरस्तमयं कुर्यान्महाभयकरः स्मृतः ॥

हेमन्तव्यतिरेकेणोच्चैरुदयास्तसमयोः फलमेतत् ।