पृष्ठम्:अद्भुतसागरः.djvu/६७७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६७०
अद्भुतसागरे ।

दृष्टा घृतेण्डयः खलु चत्वारादौ देशस्य भङ्गं जनयन्त्यवश्यम् ॥
विनिर्गताः प्राकूगृहगर्भभूमेः कुर्वन्ति शून्यं भवनं घृतेण्ड्यः ।
अग्नेर्विभागे स्वजनागमाय भवन्ति वृद्ध्यै दिशि दक्षिणस्याम् ॥
पयोधरो वर्षति यातुधान्यां योषिद्धनाप्तिर्दिशि पश्चिमायाम् ।
विहाय गेहं गृहिणी प्रयाति विनिर्गताभिर्दिशि मारुतस्य ॥
कुर्वन्ति ताः सम्पदमुत्तरस्यां देशस्य भङ्गं ककुभीशवत्याम् ।
ब्रह्मप्रदेशे दिनसप्तकेन लाभं पृथिव्या उपयोगसिद्धम् ॥

भीष्मपर्वणि कुरुक्षयनिमित्तम् ।

 "अरुणोदये प्रदृश्यन्ते पतङ्गाः शलभव्रजाः"[१]

पराशरस्तु ।
 अथेन्द्रादिदिक्पतङ्गावरोधने राजापनयबलप्रकोपरोगपरचक्रागमगोपवधशस्यक्षयरोगगोगजवधमादिशेत् ।
मयूरचित्रे ।

 ग्रामे पिपीलिका यत्र नगरेषु पुरेषु च ।
 अतिमात्रं प्रदृश्यन्ते तत्राप्युत्सादनं भवेत् ॥
 उड्डिका मक्षिका दंशाः शलभा मशका अपि ।
 भयरोगकरं प्राहुर्द्रव्यनाशं रिपूदयम् ॥
 अनग्निज्वलनप्रोक्ता तत्राग्नेयी द्वीतीयका ।
 शान्तिरन्याऽथ वाऽमुष्मिन् विश्वामित्रोदितोच्यते ॥
 औदुम्बरीणां समिधां सहस्रं जुहुयाच्छुचिः ।
 अष्टोत्तरमथाग्नयैर्मन्त्रैः समधुसर्पिषा ॥
 दासीदाससमायुक्तगृहं दद्याद्द्विजाय च ।
 कृष्णा धेनुस्तिलप्रस्थो दातव्यो हितमिच्छता ॥


  1. २ अ, २९ श्लो. । तत्र 'शतशः शलभव्रजाः'- इति पा. ।