पृष्ठम्:अद्भुतसागरः.djvu/६७८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६७१
पिपीलिकाद्यद्भुतावर्त्तः ।

वसन्तराजः ।

अश्वादिलाभं जघनोरुभागे कण्ठं च भोज्याभरणादिलाभम् ।
मुखे तु लक्ष्मीः मोः शिरसि त्वभीष्टमारोहणं मर्कटिका करोति ॥
पुंसां समारोहति यद्यदङ्गं शुभार्थिनो मर्कटिका सदैव ।
फलानि तेषामुपभोगभाञ्जि भवन्त्यवश्यं सुमनोहराणि ॥
श्रूयेत वामे यदि मञ्जु गुञ्जन् दृश्येत वा वामदिशि प्रसर्पन् ।
आस्वादयन् वा कुसुमं प्रशस्तं भृङ्गस्तदा स्यात् तु महान् प्रमोदः ॥

पराशरः ।
 भेका अतिपीताभाः सुभिक्षाय। अतीव नदन्तो वर्षाय। स एवानावृष्टिभयं ब्रूयाद्बहुशीर्षादिदर्शने ।
 अत्रानुक्तविशेषशान्तिषु पिपीलिकाद्युत्पातेषु सावित्रीमन्त्रकलक्षहोमादिका सामान्या शान्तिरौत्पातिककलगुरुलाघवमवगम्य कर्तव्या ।

इति श्रीमहाराजाधिराजनिःशङ्कशङ्करश्रीमद्वल्लालसेनदेवविरचितेऽद्भुतसागरे पिपीलिकाद्यद्भुतावर्त्तः ।



अथ खञ्जरीटदर्शनाद्भुतावर्त्तः ।

तत्र पराशरः ।
 अथ शार्ङ्गकः । तद्यथा । समन्तभद्रः प्रभद्रश्चानुद्रभद्र आकाशभद्रश्चेति भेदाः । यस्योरःशिरोग्रीवा अञ्जनाभास्तं समन्तभद्रं विद्यात् । शिरउरसी यस्य कृष्णे तं प्रभद्रम् । कण्ठोरसी यस्य तमनुभद्रम् । कण्ठगतमात्रं यस्य तमाकाशभद्रमिति ।
वसन्तराजः ।

समन्तभद्रश्च ततः प्रभवस्ततोऽनुभद्राम्बरभद्रसंज्ञौ ।
एषां चतुर्णामपि खञ्जनानामावक्ष्महे संप्रति लक्षणानि ॥