पृष्ठम्:अद्भुतसागरः.djvu/६७५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६६८
अद्भुतसागरे ।

विद्वान् समभ्येत्यपराह्णकाले विद्यात् परं दूतमुपैति साये ।
वृद्धिः प्रदोषे प्रहरे द्वितीये सिध्ययभीष्ट रटितेन पल्ल्याः ॥
यामे तृतीये नियतं निशायाः शुभावहा काऽव्युपयाति वार्ता ।
निशावसानेऽभिमतार्थलाभः स्यात् कुड्यमत्स्यारटितेन पुंसाम् ॥
दिश्युत्तरस्यामुदिते दिवेशे पल्ली रटन्ती द्रविणागमाय ।
मित्रागमाय प्रथमे च यामे हुताशभीत्यै दिवसस्य मध्ये ॥
अर्थोऽपराह्णेऽभिमतोऽभ्युपैति प्रियो जनोऽभ्येति च वासरान्ते ।
निशामुखे शिष्टसमागमः स्याद्यामे कलिः स्याद्विरुतेन पल्ल्याः ॥
निधानलाभः प्रहरे द्वितीये स्थाच्चौरमीतिः प्रहरे तृतीये ।
निशावसानेऽपि च भाषप्राणे स्यात् कुड्यमत्स्ये विपुला समृद्धिः ॥
प्रातर्दिगीशाननिषेवितायाः पल्ल्या रुतैः सिध्यति चिन्तितोऽर्थः ।
दिनाद्ययामे स्वजनोऽभ्युपैति वृद्धिर्भवेद्वासरमध्यभागे ॥
रक्षाऽपराह्णेऽस्तमयेऽभ्युपैति कन्यार्थलाभोऽभ्यवहारमध्ये
वृद्धिस्तथाऽऽद्ये प्रहरे निशायाः कन्यागमः स्यात् प्रहरे द्वितीये ॥
भयं तृतीये प्रहरे निशान्ते रौद्रं भवत्यारटितेन पल्ल्याः ।
दिनस्य मध्ये कलहाय नादः स्यादर्थलाभाय तथाऽपराह्णे ॥
विप्रागमायाभ्यवहारकाले प्रनष्टलाभाय च पूर्वयामे
मध्ये चमूपस्य रणाय रात्रेस्तूल्काप्रपाताय तृतीययामे ॥
ब्रह्मप्रदेशे प्रहरे चतुर्थे शुभाय शब्दो गृहगोधिकायाः ।
शुभावहा शान्तदिशि प्रशान्ता दीप्ता प्रदीप्ते शुभदा न पल्ली ॥
 अत्रानुक्तविशेषशान्तिषु गृहगोधिकोत्पातेषु गोत्रदानादिका
सामान्या शान्तिरौत्पातिकफलगुरुलाघवमवगम्य कर्त्तव्या ।

इति श्रीमहाराजाधिराजनिःशङ्कशङ्करश्रीमद्वल्लालसेनदेवविरचितेऽद्भुतसागरे गृहगोधिकाद्भुतावर्त्तः ।