पृष्ठम्:अद्भुतसागरः.djvu/६७४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६६७
गृहगोधिकाद्भुतावर्त्तः ।

स्यादग्निभीतिः प्रहरे द्वितीये यामे तृतीये द्रविणस्य लाभः ॥
यामे चतुर्थे दिशि पावकस्य कृतस्वरः किंचिदपूर्वरूपम् ।
नैमित्तिकातामिह कुड्यमत्स्यः कुतूहलं दर्शयति क्षणेन ॥
प्रभातकाले दिशि दक्षिणस्यां कार्यं शुभं स्याद्विरुतेन पल्ल्याः ।
बन्ध्वागमः स्यात् प्रहरे दिनस्य मध्यन्दिने पुण्यसमागमः स्यात् ॥
योषाऽपराह्णे समुपैति काऽपि दिनावसाने परदारसङ्गः ।
आहारकाले सुचिरं गतस्य स्यात् क्षेमवार्त्ता प्रियसङ्गमस्य ॥
यामे द्वितीय स्वजनैर्विरोधं तृतीययामे द्रविणस्य लाभम् ।
कृतस्वरो जल्पति कुडयमत्स्यो यामे चतुर्थे कलहं महान्तम् ॥
पल्ली दिनादौ दिशि राक्षसानां कृत्वस्वरा संशति कार्यसिद्धिम् ।
विप्रागमं प्राक्तनयामभागं दूतागमं वाऽपि दिनस्य मध्ये ॥
रक्षां तृतीये प्रहरे दिनस्य दितावसानेन विशेषवार्ता ।
प्रस्वापकाले कलहं रटन्ती यामे च पान्थागमनं ब्रवीति ॥
द्वितीययामे रुधिरप्रपातो मृत्युस्तृतीये प्रहरे निशायाः ।
व्याधिश्चतुर्थे प्रहरे निशायाः कृतस्वरायां गृहगोधिकायाम् ॥
प्रभातकाले ककुभि प्रतीच्यामाचार्यवर्यः समुति पूर्वम् ।
शान्ति दिनस्य प्रहरे द्वितीये परल्या रुतैर्मव्य दिनेऽर्थ हानिः ॥
आयाति रौद्रः पुरुषोऽपराह्णे कुमारिकाऽभ्यति विवासकामा ।
भुक्तिक्रियायां नृपतिप्रसादः पीरुतं वह्निभयं प्रदोषे ॥
यामे द्वितीये पृथिवीशवार्त्ता विधानलाभः प्रहरे तृतीये ।
स्यात्कुडयमत्स्येरटतिप्रतीच्यां निशावसाने वपुषोऽवसानम् ॥
स्याच्चौरवार्ता दिशि मारुतस्य रुतैः प्रभाते गृहगोधिकायाः ।
अभ्येति मृत्युः प्रहरे प्रवृत्ते मध्यन्दिने भूपतिरभ्युपैति ॥